________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsur Gyanmandir 34 एकोनविंशत्यो वा यो मंत्रस्तारसंयुतः॥४१५॥हल्लेखांकुशबीजाब्यस्तं प्रध्वस्तं प्रचक्षते सतवर्णो मनुर्बालः कुमारोष्टाक्षरः स्मृतः॥४१६॥ षोडशार्णो युवा प्रौढश्चत्वारिंशल्लिपिमनुः // त्रिंशदर्णश्चतःषष्टिवर्णो मंत्रःशताक्षरः।।४१७॥चतुः शताक्षरश्चापि वृद्ध इत्यभिधीयते // नवाक्षel करो ध्रुवयुतो मनुर्निस्त्रिंश ईरितः॥४१८॥ अस्यावसाने हृदयं शिरोमंत्रश्च मध्यतः॥ शिखी वर्म च न स्यातां वौषट् फटकार एव वा // ॥४१९॥शिवशल्यहीनो वा स निर्बीज इतीरितः॥ एषुस्थानेषु फटकारः षोढा यस्मिन्प्रदृश्यते॥४२०॥स मंत्रः सिद्धिहीनः स्यान्मंदः पत्यक्षरो मनुः॥कूट एकाक्षरो मंत्रः स एवोक्तो निरंशकः॥४२१॥दिवर्णः सत्त्वहीनः स्याच्चतुर्वर्णश्च केकरः॥षडक्षरो बीजहीनः सार्धसप्ताक्ष कारो मनुः॥४२२ // सार्द्धद्वादशवर्णो वा धृमितः स तु निंदितः // सार्द्धबीजत्रयस्तद्वदेकविंशतिवर्णकः // 423 // विंशत्यर्णस्त्रिंशदों यः स्यादालिंगितस्तु सः॥ द्वात्रिंशदक्षरो मंत्रो मोहितः परकीर्तितः // 424 // चतुर्विंशतिवर्णी यः सप्तविंशतिवर्णकः॥ क्षुधार्तः स तु विज्ञेयो / यश्चतुस्विंशदणकः॥४२५॥ एकादशाक्षरो वापि पंचविंशतिवर्णकः // त्रयोविंशतिवर्णो वा मंत्र दृप्त उदाहृतः॥४२६॥ षड्विंशत्यक्षरो मंत्रः षट्त्रिंशद्वर्णकस्तथा / त्रिंशदेकोनवर्णों वाप्यंगहीनोभिधीयते // 427 / / अष्टाविंशत्यक्षरो य एकत्रिंशदापि वा // अतिकरः स कथितो निंदितः सर्वकर्मसु // 428 // त्रिंशदक्षरको मंत्रस्त्रयस्त्रिंशदथापि वा // अतिक्रूरः स गदितो निंदितः सर्वकर्मसु // 429 // Rऊनचत्वारिंशदर्णः सप्तत्रिंशदथापि वा // कथयंत्यतिरिक्तं तं मंत्र मंत्रविशारदाः // 430 // चत्वारिंशकमारश्य द्विषष्टियां | वदापयेत् // तावत्संख्या निगदिता मंत्राः सबीडसंज्ञकाः // 431 // पंचषष्टयक्षरा ये स्युमंत्रास्ते शांतमानसाः // एको| नशतपर्यंत पंचषष्टयक्षरादितः // 432 // ये मंत्रास्ते निगदिता स्थानभष्टाह्वया बुधैः // त्रयोदशाक्षरा ये स्युमंत्राः For Private And Personal Use Only