________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kalassagarsuri Gyanmandir म०म० 01 15 // तरं ॥३९७॥(अथ लक्षणानि ) मनोर्यस्यादिमध्यांतेष्वानिलं बीजमुच्यते // संयुक्तं वापि युक्तं वा स्वराक्रांतं त्रिधा पुनः // 398 // चतुर्धा पंचधा वाथ समंत्रश्छिन्नसंज्ञकः // आदिमध्यावसानेषु भूबीजबंदलांछितः // 399 // रुद्धमंत्रः स विज्ञेयो भुक्तिमुक्तिविवर्जितः // 400 // मायात्रितत्त्वं श्रीबीजं रावहीनश्च यो मनुः / शक्तिहीनः स कथितो यस्य मध्ये न विद्यते / / 401 / / कामबाज मुखे / माया शिरस्यंकुशमेव च / / असौ पराङ्मुखः प्रोक्तो हकारो बिंदुसंयुतः॥४०२॥ आयंतमध्योऽवंदुर्वा स भवेदधिरः स्मृतः॥ पंचवर्णो / मनुर्यः स्याद्रेफादुविवर्जितः॥ 403 // नेत्रहीनः स विज्ञेयो दुःखशोकामयप्रदः // आदिमध्यावसानेषु हसः प्रासाद वाग्भवौ // रुकारो बिन्दुमाञ् जीवो रावश्चापि चतुष्फलः // 404 // माया नमामि च पदं नास्ति यस्मिन्स कीलितः / / एकं मध्ये द्वयं मूर्चि यस्मिन्नस्त्रपुरंदरौ // 405 // विद्यते स तु मंत्रः स्यात्स्तंभितः सिद्धिरोधकः // वह्निायुसमायुक्तो यस्य मंत्रस्य मूर्द्धनि // 406 // सप्तधा) दृश्यते तं तु दग्धं मन्चीत मंत्रवित् // अस्त्रं दात्यां त्रिभिः षड्भिरष्टभिर्दृश्यतेक्षरैः॥४०७॥त्रस्तः सोभिहितो यस्य मुखे न प्रणवः स्थितः॥ शिवो वा शक्तिरथवा भीताख्यःस प्रकीर्तितः॥४०८॥आदिमध्यावसानेषु भवेत्तार्णचतुष्टयम् // अस्य मंत्रः स मलिनो मंत्रवित्तं विवर्जयेत्॥ // 409 // यस्य मध्ये दकारो वा क्रोधो वा मूर्द्धनि विधा॥अस्त्रं तिष्ठति मंत्रश्च स तिरस्कृत ईरितः // 410 // योदयं हृदयं शीर्षे वषड् वौषट् च मध्यतः॥यस्यासौ भेदितो मंत्रस्त्याज्यः सिद्धिषु सूरिभिः॥४११॥त्रिवर्णो हंसहीनो यः सुषुनः समुदाहृतः // मंत्रो वाप्यथ वा विद्या सप्ताधिकदशाक्षरः॥४१२।। फटकारपंचकादियों मदोन्मन उदीरितः। तद्वदलं स्थितं मध्ये यस्य मंत्रः समूच्छितः // 413 // विरामस्थानगं यस्य हृतवीर्यस्सकथ्यते॥ आदौ मध्ये तथा मू i चतुरस्त्रयुतो मनुः // 414 // ज्ञातव्यो हीन इत्येष यः स्यादष्टादशाक्षरः॥ // 15 // For Private And Personal Use Only