________________ Shri Mahavir Jain Aradhana Kendra www.kobatrm.org Acharya Shri Kailassagarsun Gyanmandir मं०म० खे. धनं मम // 1 // " इत्युच्चरन् देवस्य दक्षिणहस्ते किंचिजलं दत्त्वा प्राग्वयं देवशिरसि दत्त्वा शंखं यथास्थाने निवेश्य देवस्योच्छिष्ट / नवेद्यं शिरमि धृत्वा नैवेद्यादिकं देवभक्तेषु विभज्य स्वयं भुक्त्वा विसर्जनं कुर्यात॥ अथ विसर्जनम्॥ ॐ गच्छगच्छ परस्थाने स्वस्थाने परमेश्वर // यद्धि ब्रह्मादयो देवा न विदुः परमं पदम् // 1 // ' इत्यक्षतान्निःक्षिप्य विसर्जनं कृत्वा देवं स्वहृदयमध्ये स्थापयेत॥तद्यथातिछतिष्ठ परस्थाने स्वस्थाने परमेश्वर // यत्र ब्रह्मादयो देवाः सर्वे तिष्ठति मे हृदि // ३॥"इति हृदयकमले हस्तं दत्त्वा देवं संस्थाप्य मानसोपचारैः संपूज्य स्वात्मानं देवरूपं भावयन् यथासुखं विहरेत् / ततोऽर्धरात्रे प्रामावहिश्चतुष्पथे नित्यं देवतिथ्यां वा रविशनि के भौमवारेप वा पूर्वोक्तविधिना बलिं दद्यात // तथा च / पूर्ववन्मण्डलं कृत्वा मण्डलं संपूज्य तन्मध्ये वटुकं पंचोपचारैः संपूजयेत्॥ ततः “गदात्रिशूलडमरुपात्रहस्तं त्रिलोचनम् // कृष्णाभं भैरवं ध्यायेत्सर्वविघ्ननिवारणम् // 1 // " एवं ध्यात्वा ॐ श्रीबटुकभैरव एह्येहि बलिं| गहगह हूं फट् स्वाहा” इति बलिं दत्त्वा हस्तौ पादौ प्रक्षाल्य शांतिस्तोत्रं पठेत् // अथ शांतिस्तोत्रम् // "नश्यतु प्रेतकूष्माण्डा नश्यतु दृषका नराः // साधकानां शिवाः संतु स्वाम्नायपरिपालनम् // 1 // जयंतु मातरः सर्वा जयंतु योगिनीगणाः // जयंतु सिद्धा डाकिन्यो जयंतु गुरुशक्तयः // 2 // नन्दन्तु पणिमाद्याश्च नन्दंतु भैरवादयः // नन्दन्तु भैरवाः सर्वे सिद्धविद्याधरादयः // 3 // ये चाम्नायविशुद्धाश्च मंत्रिणः शुद्धबुद्धयः // सर्वदा नन्दयानन्दं नन्दन्तु कुलपालकाः // 4 // इन्द्राद्यास्तपिताः सन्तु तृप्यतु वास्तु नैवेद्यलक्षणम्-अर्वाक् विसर्जनाइव्यं नैवेद्यं सचमुच्यते // विसर्जिते जगवाये निर्माल्यं भवति लक्षणात् // 2 नैवेद्यत्याज्यनिषेधः (आहिकतत्वे) तृषार्ताः पशवो रुद्धाः कन्यका च रजस्वला / देवता च सनिर्माल्या हंति पुण्य पुराकृतम्।। (रुद्रयामळे विशेषः) निवेदितं च यद द्रव्यं भोक्तव्यं तद्विधानतः // तन्न चेहयते मोहाद्रोपायान्ति देवताः // For Private And Personal Use Only