________________ Shri Mahir Jain Aradhana Kendra www. bath.org Acharya Shei Katassagasul Gyanmandir मं० म० 1269 // तदेव क्षमस्व मे // 1 // अपराधसहस्राणि क्रियतेऽहनिशं मया॥दासोयमिति मां मत्वा क्षमस्व परमेश्वर॥२॥अपराधो भवत्येव सेवकस्य / पू० ख०३ पदेपदे // कोऽपरः सहा लोके केवलं स्वामिनं विना // 3 // भूमौ स्खलितपादानां भूमिरेवावलंबनम् // त्वयि जातापराधानां त्वमेव / शरणं शिव // 4 // " इति बद्धांजलिपूर्वकं संप्रार्थ // ततः “यदुक्तं यदि भावेन पत्रं पुष्पं फलं जलम् // निवेदितं च नैवेद्यं गृहाण चानुकंपय // 1 // इति पठित्वा दवेस्य दक्षिणकरे पूजार्पणजलं दत्त्वा सर्वदेवोपयोगिपद्धतिमार्गेण मालायाः संस्कारान्संपाद्याशक्त * श्चेत्साधारणसंस्कारान् कुर्यात् // अथ साधारणमालासंस्काराः // जपार्थे रुद्राक्षमालामानीय क्वचित्पात्रे वामहस्तेनाच्छाद्य मूले। ना_दकेनायुक्ष्य वस्त्रेणाशोप्य "ॐ मालेमाले महामाये सर्वशक्तिस्वरूपिणी।।चतुर्वर्गस्त्वयि न्यस्तस्तस्मात्त्वं सिद्धिदा भव // 1 // " इत्य नेन गंधपुष्पान्यां संपूज्य पुनः "ॐअविघ्नं कुरु माले त्वं सर्वकार्येषु सर्वदा॥"इति मंत्रेण दक्षिणहस्ते मालामादाय हृदये धारयन् स्वेष्टदेवतां ध्यात्वा मध्यमांगुलिमध्यपर्वणि संस्थाप्य ज्येष्ठाग्रेण नामयित्वा एकाग्रचित्तो मंत्रार्थं स्मरन् यथाशक्ति मूलमंत्र जपेत्॥ नित्यमेव समाना जपाः कार्या न तु न्यूनाधिकाः।। मूलमंत्रो यथा-"ॐ ह्रीं वटुकाय आपदुद्धारणाय कुरु कुरु वटुकाय ह्रीं" इत्येकविंशत्यक्षरं मंत्र जपेत् // ततो जपांते "त्वं माले सर्वदेवानां प्रीतिदा शुभदा मम॥ शुभं कुरुष्व मे भद्रे यशो वीर्य च देहि मे ॥१॥""ॐ ह्रीं सिद्धयै नमः" इति मालां शिरसि निधाय गोमुखी रहसि स्थापयेत् // नाशुचिः स्पर्शयेत् नान्यस्मै दद्यात् // अशुचिस्थाने न निधापयेत् // स्वयो वानिवद् गुप्तां कुर्यात् // ततः कवचस्तोत्रसहस्रनामादिकं पठित्वा पुनः मूलमंत्रस्य ऋष्यादिन्यासं हृदयादिषडंगन्यासं च कृत्वा भा॥२६॥ 1 जपस्थानार्चनस्थानं मालापुस्तकदर्शनम् // स्वभक्तंषु महेशानि दर्शनं नैव कारयेत् // इति वचनात् // For Private And Personal Use Only