________________ Shri Mahavir Jain Aradhana Kendra www.kobar.org Acharya Shri Kalassagarsun Gyanmandir शत्रुसैन्यं विभज्याथ स्वगणेभ्यः प्रयच्छति // क्रुद्धः स जयेच्छीघ्रं नात्र कार्या विचारणा // 1 // " इति पशुबलिदानप्रयोगः // अथ तांतूलम् // "ॐ पूगीफलं महद्दिव्यं नागवल्लीदलान्वितम् // कर्पूरादिसमायुक्तं तांबुलं प्रतिगृह्यताम् // " मूलं पठित्वा 'ॐ भूर्भुवः स्वः बटुकभैरवाय नमः' तांबूलं समर्पयामि // इति तायलम्॥६॥ इति तांबूलं दत्त्वा छत्रचामरादीन सर्वदेवोपयोगिपद्धतिमार्गेण दद्यात अशक्तश्चेदारार्तिकं कुर्यात् // अथ आरार्तिकम् // शालिगोधमपिष्टेन सगुडजीरकेण च त्रिकोणाकारं मंडूकरूपं वा नव दीपान / स्वर्गादिस्थालीमध्ये संस्थाप्य घृतेनापूर्य कर्पूरादिवर्तानिःक्षिप्य मायाबीजेन (ही) प्रज्याल्य चक्रमुद्रां प्रदर्थ मूलेनारार्तिक्यं संपज्य मल पठित्वा देवोपरि नेत्रादिपादपर्यंत नववारं त्रिवारं वा भामयित्वा धंदा नादयेत। तत्र मंत्रः // "अंतस्तेजा बहिस्तेजा एकीकत्य निरंतरम् // त्रिधा देवोपरिनाम्य कुलदीपं निवेदयेत् // 3 // चंद्रादित्यो च धरणी विद्युदमिस्तथैव च // त्वमेव सर्वज्योतींषि आतित्यं प्रतिगृह्यताम्॥२॥"नृलं पठित्वा ॐ भूर्भुवःस्वः बटुकभैरवाय नमः' नीराजनं समर्पयामि॥ततो देवदक्षिणतः निशय शंखजलमुत्मजेता इति आरार्तिक्यम्॥ अथ प्रदक्षिणा // “यानि कानि च पापानि जन्मांतर कृतानि वै॥ तानि सर्वाणि नश्यतु प्रदक्षिणपदेपदे॥१॥"इति मंत्रेण तिम्रः प्रदक्षिणाः कृत्वा मूलमुच्चार्य "ॐ भूर्भुवः स्वःश्रीवटुकभैरवायनमः” प्रदक्षिणां समर्पयामि॥इतिप्रदाक्षिणां कृत्वा प्रपन्नं पाहि मामशिभीतं मृत्युग्रहार्णवात्॥” इति बदन् साष्टांग प्रणमेत्॥ अथ पुष्पांजलिः॥"नानासुगंधपुष्पाणि यथाकालोझ्यानि च। पुष्पांजलि मया दत्तं गृहाण भैरवेश्वर॥३॥मूलं पठित्वा ॐ भूर्भुवः स्वः श्रीवटुकभैरवाय नमः" पुष्पांजलिं समर्पयामि॥ इति पुष्पांजलिं दत्त्वा ततस्तुति।। पाठेन देवं स्तुत्वा बद्धाजलिपूर्वकं प्रार्थयेत् // अथ प्रार्थना // "ज्ञानतोऽज्ञानतो बाथ यन्मया क्रियते शिव // मम त्यमिदं सर्वमिति For Private And Personal Use Only