________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kalassagarsuri Gyanmandir देवानां देवतात्मने / / आचामं कल्पयामीश शुद्धानां शुद्धिहेतवे // 1 // " मूलं पठित्वा 'ॐ भूर्भुवः स्वः मांगाय सपरिवाराय श्रीमदटुक भैरवाय नमः' आचमनं समर्पयामि // इत्याचमनं दत्त्वा गंडूषार्थ मूलमंत्रेण जलं दद्यात // इत्याचमनम् // 6 // ततो गतसारं नैवेद्यं / किंचिदुद्धत्य “ॐ चंडेश्वराय नमः // " इति देवस्योच्छिष्टं चंडेश्वरायैशान्यां दिशि दद्यात् // अथ पंचबलिदानविधिः // ततो यंत्रस्य पूर्वदक्षिणपश्चिमोत्तरेषु त्रिकोणवृत्तचतुरस्र मंडलं कृत्वा / / ॐ ह्रीं मंडलाय नमः॥” इति मंडलं संपूज्य // पूर्व- ॐवं वटुकाय नमः" है इति पाद्यादिभिः संपूज्य ततः पक्कांन्नपूर्णसलिलमीनमांस कमलाकार दीपचतुष्टययुक्तं वा बलिपात्रषु पूरयित्वा मीनमुद्रां प्रदर्श्य वामांगुष्ठाना मान्यां गृहीत्वा // “ॐ एह्येहि देवीपुत्र बटुकनाथ कपिलजटाभारभासुर त्रिनेत्र ज्वालामुख सर्वविन्नान्नाशय 2 सर्वोपचारसहित बलिं गृह 2 स्वाहा एष बलिबटुकाय नमः॥” इति मंत्रेण पूर्वदल उत्सृजेत् // 3 // ततो दक्षिणे-पूर्ववन्मंडलं मंपूज्य तन्मध्ये 'यां योगिनायो नमः॥' इति योगिनीत्यर्च्य पूर्ववत्पात्रे द्रव्यं पूरयित्वा योनिमुद्रां प्रदर्य दशांगुष्टनामाभ्यां बलिपात्रं गृहीत्वा // "ॐ ऊर्च ब्रह्मांडतो वा दिवि गगनतले भूतले निष्कले वा पाताले वा तले वा सलिलपवनयोर्यत्र कुत्र स्थिता वा // क्षेत्रे पीठोपपीठादिषु च कृतपद धूपदीपादिकेन प्रीत्या देव्यः सदा नः शुभबलिविधिना पांतु वीरेन्द्रवंद्याः // 1 // " "ॐ योगिनीयः स्वाहा सर्वयोगिनी हुं फट् स्वाहा 1 शारदातिलके-शाल्यन्नंपललंसपिर्लाजाचर्णानिशर्करा // गुडमिश्नरसापूपैर्मध्वक्तःपरिमिश्रितः // कृत्वा ग्रासं समाराध्य देवप्रागुक्तवर्मनः // रक्त चंदनपुष्पाद्यौनिशि तस्मै बळि हरेत् // तंत्रांतरेपि-राजसो मांसरक्तादयःपलत्रयसमन्वितः॥ आदावतेप्रयोगाश्च बटुकायबळिहरेत॥ विश्वसारतंत्रे-मेषकुक्कुटयोमा संशाल्पन्नंतसंप्लुतम् // लाजाचूर्णमपंचगुडामिक्षुसमन्वितम् / मरीचैजीरकैश्चैवगुडखंडैस्तशैवच // शालितंडुलभक्तंदगोक्षीरेणसमन्वितम् // अन्यत्रापिपलचर्यमाषचूर्णदधिक्षारघृतंतथा // गुडोदकेनसंयुक्तमिश्रीकृत्यविचक्षणः // इति चालें दद्यात // For Private And Personal Use Only