________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsur Gyanmandir मं०म० // 266 // शवारं संजप्य तदु थामृतधारयाप्लावितं विभाव्य मूलेन प्रोक्ष्य धेनुमुद्रां प्रदर्श्य मूलेनाष्टधाभिमंत्र्य गधापुष्पान्यां संपूज्य वामांगुष्ठेन नेवे पू० ख०१ द्यपात्रं स्पृष्ट्वा दक्षिणकरेण जलं गृहत्विा " ॐ सत्पात्रसिद्धं सुहविविविधानेकभक्षणम् // निवेदयामि देवेश सानुगाय भै० तं. गृहाण तत् // 1 // मूलं पठित्वा 'ॐ भूर्भुवः स्वः सांगाय सपारंवाराय सायुधाय सवाहनाय श्रीमद्वटुकभैरवाय नमः' नैवेद्यंतरं० 10 समर्पयामि // इति जलमुत्सृज्य 'ॐ अमृतोपस्तरणमसि स्वाहा' इति देवस्य दक्षहस्ते जलं दत्त्वा देवेन तज्जलं पाशितमिति भावयन् // ततो वामहस्तेनानामामूलांगुष्ठयोगे ग्रासमुद्रां प्रदर्शयेत् // दक्षिणहस्तेन प्राणादिपंचमुद्राः प्रदर्शयेत् // एवं पंच मुद्राः प्रदर्श्य देवं भुक्तवतं विभाव्य जलं दद्यात्॥ इति नैवेद्यम् // 3 // "ॐ नमस्ते देवदेवेश सर्वतृप्तिकरो वरः॥ परमानन्दपूर्णस्त्वं गृहाण जलमुत्तमम् // 1 // " मूलं पठित्वा "ॐ भूर्भुवःस्वः सांगाय सपरिवाराय श्रीमइटुकभैरवाय जलं समर्पयामि॥” इति मंत्रेण स्वर्णादिपात्र स्थं कर्पूरादिसुवासित जलं निवेद्य अंतःपटं दद्यात् // 4 // तद्यथा-"ब्रह्मेशाद्यैः सरसमभितः सोपविष्टः समंतात्सिंजद्वालव्यजननिकरैवीं ज्यमानो वयस्यैः // नर्मक्रीडाप्रहसनपरान्हासयन्पंक्तिभोक्तन भुंक्ते पात्रे कनकघटिते षड्रमान भैरवेशः॥॥ शालीभक्तं सुपक्कं शिशि रकरसितं पायसापूपसूपं लेह्य पेयं च चोष्यं सितममृतफलं घारकाद्यं सुखाद्यम् // आज्यं प्राज्यं सभोज्यं नयनरुचिकरं राजिकैलामरीच स्वादीयःशाकराजीपरिकरममृताहारजोषं जुषस्व // 2 // " इति अंतःपटं दत्त्वाचमनं दद्यात् // 5 // तद्यथा--" ॐ वेदानामपि वेदाय 1 अंगुष्ठतर्जनीमध्यमानामाभिः प्राणाय नमः इति प्राणमुद्रा प्रथमा+अंगुष्टतर्जनीमध्यमाभिःॐअपानाय स्वाहा इत्यपानमुद्रा द्वितीया+अंगुष्ठमध्यमानामाभि // 26 *व्यानाय स्वाहा इति व्यानमुद्रा तृतीया+अंगुष्टतर्जनीमध्यमानामाभिः ॐ उदानाय स्वाहा इति उदानमुद्रा चतुर्थी // सर्वांगुलीभिः ॐसमानायस्वाहा इति समान द्रा पंचमीः॥ For Private And Personal Use Only