________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsuri Gyanmandir www.kobalrm.org भैरवोपरि दत्त्वा आजां गृहीत्वा अत्र सर्वत्र पूज्यपूजकयोरंतराले प्राची तदनुसारेण अन्या दिशः प्रकल्प्य प्रयोगोतावरणपूजां कत्या धूपादिभिः पूजनं कुर्यात् // अथ धृपादिपूजाप्रयोगः // फडिति धृपात्रं संप्रोक्ष्य मूलेन नमः इति गधपुष्पान्यां संपूज्य पुरतो निधाय (ॐ रं ) इति वह्निबीजेनोपरि अग्निं संस्थाप्य तदुपरि मूलेन दशांगं दत्त्वा घंटा वादयन् “ॐ बनस्पतिरसोद्धृतो गंधाढ्यो गंध उत्तमः। आप्रेयः सर्वदेवानां धूपोय प्रतिगृह्यताम् // 1 // " मूलं पठित्वा ॐ भूर्भुवः स्वः सांगाय सपरिवाराय सायुधाय मवाहनाय श्रीवटुकभैरवाय नमः'धूपं समर्पयामि॥इति नाभिदेशतः धूपयित्वा देववामतः धृपपात्रं निधाय तर्जनीमूलयोरंगुष्ठयोगे धूपमुद्रांप्रदर्शयेत्॥ इति धूपम्॥३॥ ततो दीपपात्रे गोघृतमापूर्य एकविंशतितंतुभिर्वति निक्षिप्य प्रणवेन (ॐ) प्रचाल्य घंटां वादयन् नेत्रादिपादपर्यतं दीप प्रदर्शयेत् 'ॐ सुप्रकाशो महादीपः सर्वतस्तिमिरापहः // स बाह्यान्यतरं ज्योतिदीपोयं प्रतिगृह्यताम्॥३॥"मूलं पठित्वा 'ॐ भूर्भुवः स्वः सांगाय सप | रिवाराय सायुधाय सवाहनाय श्रीवटुकभैरवाय नमः' दीपं समर्पयामि // इति पठित्वा देवस्य दक्षिणनागे निधापयेत् // ततः शंखजल मुत्सृज्य मध्यमांगुष्ठयोगे दीपमुद्रां प्रदर्शयेत् // इति दीपम् // 2 // देवस्याये जलेन चतुरस्र मंडलं कृत्वा स्वर्णादिनिर्मितं भोजनपा है। वित्र संस्थाप्य तन्मध्ये पसोपेतं माषपिष्टं तैलपक्कं बटकं च विविधप्रकारं वा नैवेद्य संस्थाप्य 'ॐ ह्रीं नमः' इति मंत्रेणाऱ्या जलेन संप्रोक्ष्य मूलेन संवीक्ष्य अधोमुखदक्षिणहस्तोपरि तादृशं वामं निधाय नैवेद्यनाच्छाद्य (ॐ यं) इति वायुबीजं षोडशधा संजप्य वायुना त तदोषान् संशोग्य ततो दक्षिणकरतले तत्पृष्ठलग्नं वामकरतलं कृत्वा नैवेद्यं प्रदर्य (ॐ 2) इति वह्निवीज पोडशवारं संजप्य तदुत्पन्ना मिना तद्दोषं दग्ध्वा ततो वामकरतले अमृतबीजं विचिंत्य तत्पृष्ठलग्नं दक्षिणकरतलं कृत्वा नैवेद्यं प्रदर्य (ॐ वं) इति सुधाबीज पोड For Private And Personal Use Only