________________ Shri Mahavir Jain Aradhana Kendra www.kabat.org Acharya Shri Kalassagarsun Gyanmandir म. म प० सं०२ कराना // 262 // तरं० 10 कलशप्राणप्रतिष्टाप्रयोगः // करेणाच्छाय ॐ आं ह्रीं को य र लं वं शं षं से हंसः सोहं श्रीमटुकोरवस्याधारसहितस्य कलशेस्मिन् अग्निसूर्यमोमकलानां प्राणा इह प्राणाः / पुनः ॐ आं ह्रीं को यरं लं वं शं पं सं हंसः सोहं श्रीमदृटुकभैरवस्यास्मिन्कलशे जीव इह स्थितः।पुनः ॐ आं ह्रीं क्रों यं रं लं वंशं पं सं हमः सोहं श्रीमदृटुकभैरवस्यास्मिन्कलशे सर्वेन्द्रियाणि वाङ्मनस्त्वकचक्षुर्जिह्वाश्रोत्र घाणपाणिपादपायूपस्थानि इहवागत्य सुखं चिरं तिष्ठतु स्वाहा॥३॥इति प्राणान्प्रतिष्ठाप्य गंधादिभिः संपूज्य तत्र कलशे चतुर्दिक्षु पंच रत्नानि पूजयेत् / तद्यथा-पूर्व ॐ ग्लू गगनरत्नाय नमः। दक्षिणे-ॐ स्लं स्वर्गरत्नाय नमः / पश्चिमे-ॐ प्लं पातालरत्नाय नमः। उत्तरे-ॐ| नाम्लं मर्त्यरत्नाय नमः। मध्ये-ॐ लूं नागरत्नाय नमः // एवं पंचरत्नानि संपूज्य पंचमुद्रया नमस्कृत्य कलशे बलिं दद्यात् // तद्यथा कुंभसमीपे रक्तचंदनसिंदूरकुंकुममेकत्र मेलयित्वा तेन त्रिकोणवृत्तचतुरस्रमंडलं कृत्वा तत्र सर्वपथिकदेवेन्यो नमः' इति गंधपुष्पाभ्यां संपूज्य तदुपरि द्रव्यशुद्धिमीनमुद्रान्वितं बाल निधाय तत्वमुद्रया बालमुत्सृज्यतं बलिं वामपाणिना कलशोपरि त्रिधा धामयित्वा मूलमच्चरन पूजाबाह्ये निःक्षिपेत् // इति सुधाकलशस्थापनविधिः ॥अथ शुद्धिस्थापनवि० // कुंभेस्य वामतः शुद्धिं संस्थाप्य पात्रासादनं कुर्यात॥ तद्यथा-कुंभस्य वामतः सांबकलशस्थापनोक्तविधिना शुद्धिं संस्थाप्य धेनुमुद्रां प्रदर्य "ॐ उद्रुध्यस्व पशो त्वं हि न पशुस्त्वं शिवोसि भो॥ शिवाकत्यमिदं पिंडं यतस्त्वं शिवतां बज ॥१॥ॐ पशुपाशाय विद्महे शिरश्छेदाय धीमहि / तन्नश्छागः प्रचोदयात् // 2 // " इति त्रिवार पठेत् // इति शुद्धिस्थापनम् // इति शुद्धिं संस्थाप्य पात्रासादनं कुर्यात् / / अथ पात्रासादनप्रयोगः॥ तत्रादौ शंखस्थापनप्रयोगः।। // 262 // For Private And Personal Use Only