________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kalassagarsuri Gyanmandir मूलेनाष्टधाभिमंत्र्य मुधामंत्रेणाभिमंत्रयेत् // तत्र मंत्रः / “पावमानः परानंदः पावमानः परो रसः।। पाबमानं परं ज्ञानं तेन ते पावयाम्य हम्" इति अभिमंत्रयेत-पश्चाद्धेनुमुद्रयामृतीकृत्य मत्स्यमुद्रयाच्छाद्य कवचेनावगुंख्य चक्रेण संरक्ष्य अस्त्रेण च्छोटिकाभिर्दशदिग्बंधनं कृत्वा / कलशं ध्यायेत / / अथ कलशध्यानम् / / “देवदानवसंवादे मध्यमाने महोदधौ / उत्पन्नोसि महाकुंभ विष्णुना विधृतः करे।।३।।त्वत्तोये सर्वदेवाः म्यः न वेदाः समाश्रिताः॥ त्वयि तिष्ठति भूतानि त्वयि प्राणाः प्रतिष्ठिताः॥२॥शिवस्त्वं च घटोमि त्वं विष्णुस्त्वं च प्रजापतिः आदित्याद्या ग्रहाः सर्वे विश्वेदेवाः सपैतृकाः॥३॥ त्वयि तिष्ठति कलशे यतः कामफलप्रदाः॥ त्वत्प्रसाददिमं यज्ञं कर्तुमीहे जलोद्भव // ॥४ावदालोकनमात्रेण भुक्तिमुक्तिफलं महत् // सान्निध्यं कुरु जो कुंन प्रसन्नो भव सर्वदा॥५॥"इति ध्यात्वा घटसक्तं पठेत् // अथ घटसक्तम् “समुद्रे मथ्याने तु क्षीरोदे सागरोनमे॥ तत्रोत्पन्नां सुरां ध्यायेत्कन्यकारूपधारिणीम्॥३॥ अष्टादशभुजां देवीं रक्तांतायतलो चनाम् // आपीनवर्णा स्वर्णाभां बहुरूपां परां सुराम्॥२॥ तां सर्वा तु मुरां सर्वदेवानामभयंकरीम् ॥या सुरा मा रमा देवी यो गंधः सा जनाईनः // 3 // यो वर्णः स भवेला यो मदः स महेश्वरः ।।स्वादे तु संस्थितः सोमः शब्दसंस्थो हुताशनः॥४॥ इच्छायां मन्मथो देवः पाताले तु च भैरवः // घटो बना रमो विष्णुषिदवो रुद्र एव च // 5 // हुंकार ईश्वरः प्रोक्तो हन्मोदस्तु सदाशिवः॥ घटमुले स्थिती ब्रह्मा घटमध्ये तु माधवः // 6 // घटकंठे नीलकंठो घटाये सर्वदेवताः // लब्धी हि वारुणी देवी महामांसचरुप्रिया // 7 // सर्वविद्या त या देवी सुरादेवि नमोस्तु ते // अनेन घटसूक्तेन द्रव्यशुद्धिः प्रजायते॥८॥” एवं घटमूक्तं पठित्वा कलशे प्राणप्रतिष्ठां कुर्यात् // अथ स्यामारहस्ये अमृतं चिंतयेद्व्यमष्टधा त्वमृतं जपेत् // अष्टधा मूलमंत्रं च जपेत्या घटं ततः।। For Private And Personal Use Only