________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsur Gyanmandir मै० म० बृहत।।१।।' इत्यनेन त्रिवारं द्रव्योपरि पठित्वा गधपुष्पाणि निःक्षिप्य द्रव्यंशुद्धमिति भावयन् दोषरहितद्रव्यमध्ये आनंदभैरवमानं पू० खं० 1 1261 // [दभैरवीं च ध्यायेत॥ अथानंदभैरवध्यानम् / / 'सूर्यकोटिप्रतीकाशं चंद्रकोटिसुशीतलम् ॥अष्टादशभुज देव पंचवक्त्रं त्रिलोचनम्।।३॥शाम तं• अमृतार्णवमध्यस्थं ब्रह्मपद्मोपरि स्थितम् // वृषारूढं नीलकंठं सर्वाभरणभूषितम् // 2 // कपालखट्वांगधरं बंटाडमरुवादिनम् // पाशांकु तरं०१० शधरं देवं गदामुसलधारिणम् / / 3 / / खड्गखेटकपट्टीशमुद्गरं शूलकुंतलम् // विधृतं खेटकं मुंडं वरदाभयपाणिकम् // 4 // लोहितं देवदेवेशं भावयेत्साधकोनमः // 5 // ' इति ध्यात्वा // ॐ ऐं ह्रीं श्रीं वं हसक्षमलवरयूं आनंदभैरवाय वौषट' इति मंत्रेणानंद और त्रिः संपूज्य आनंदभैरवीं ध्यायेत् // तद्यथा-"भावयेच्च सुरां देवीं चन्द्रकोटियुतप्रभाम् // हेमकुंदेंदुधवलां पंचवक्लां त्रिलोचनाम् // 3 // अष्टादशभुर्युक्तां सर्वानंदकरोद्यताम्॥प्रहसंती विशालाक्षी देवदेवस्य संमुखीम्॥२॥"इति ध्यात्वा ॐ ऐं ह्रीं श्रीं हसक्षमलवरयीं सुधादे व्य वापट / ' इत्यानंदभैरवीं संपूजयेत / ततः स्थालीमध्ये किंचिद्रव्यं गृहीत्वा द्रव्यमध्ये शक्तिचक्रं विलिख्य तदभावे त्रिकोणदक्षावर्तन विलिस्य ऊर्ध्वरेखायाम-अआइईउऊंटुलऐंओंआँअंअः दक्षिणरेखायाम-कखंगंधचंछंजझंत्रंटठंडंढणतं उत्तररेखायाम-थंदधनपफ। भमयरलवंशपमहं दक्षिणपार्श्व-ॐ लं नमः वामपाच-ॐ शं नमः त्रिकोणमध्ये-कामकला 'ई' इति विलिख्य दव्यमध्ये अमृतत्वं विचिंत येतातत्र मंत्र:-"ॐ ऐं ह्रीं श्रीं ह्रीं अमृते अमृतोद्भव अमृतवर्षिणि अमृतस्वरूपिणि अमृतं स्रावयस्रावय शुक्रादिशापात सुरां मोचयमोचय मोचिकायै नमः” इति विचिंतयेत् / ततः ह्रीं ॐ जूं मः” इति मृत्युंजयमंत्रं द्वाविंशतिवारं जपित्वा तेनैव मंत्रेण द्रव्यं कलशे शिवा 9 // 26 // For Private And Personal Use Only