________________ Shri Mahavn Aradhana Kendra www.kabalrm.org Acharya Shri Kalassagarsur Gyanmandir निग्रह 2 महाभैरवबटुक बलिं गृह्णगृह स्वाहा // 1 // एह्येहि देवीपुत्र वटुकनाथ कपिलजटाभारभासुर त्रिनेत्र ज्वाला मुख सर्वविघ्नान्नाशय 2 सर्वोपचारसहितं बलिं गृह्णगृह्ण स्वाहा // 2 // " इति मंत्रेण जलं बलिमुत्सृज्य प्रणमेत् // समांसब लिपक्षे “ॐ पशुपाशाय विद्महे शिरश्छेदाय धीमहि // तन्नः पशुः प्रचोदयात् // 1 // " ॐ अरिपिशितमांसान्नबलिं गृह्णगृहात "शत्रुपक्षस्य रुधिरं पिशितं च दिनेदिने // भक्षयेद्यो गणैः मार्द्ध मारमेयसमन्धितः // 1 // सर्वगणेभ्यो नमः / आमिपं गृह / भक्षय 2 मां रक्षरक्ष स्वाहा // " इति मंत्रेण दद्यात / इति बलिं दत्त्वा यथाकामं देवं ध्यात्वा ततः अष्टोनरसहस्रमष्टोत्तरशतं वा यथाशक्ति मूलं प्रजप्याष्टोत्तरशतनामस्तवराजं च एकविंशतिवारमेकादशवारं वा शतदारं वा महाप्रयोगश्चेत्सहस्रवारं वा ब्राह्मणैः / / सहावृत्य पुनः पूर्वोक्तसंख्यया मंत्र जपेत् ॥ततः "गुह्यातिगुह्य” इति मंत्रण जपं समर्प्य ततः स्तोत्रकवचमहलनामादिकं दीपसमामिपर्यत प्रत्यहं पठेत् / यावद्दीपं तावदशुभं न वदेत्॥कोधपरनिंदापरखीषु पराङ्मयो भवेत॥पाठांते बटुकान कुमारिकाः सुवामिनीश्च पायमान्नैट कर्मोदकैश्चणकैश्च नानाभक्ष्यभोज्यैश्च प्रत्यहं तर्पयित्वा ततः आचार्यः स्वयं वा शांतिस्तोत्रं पठेत् / शांतिस्तोत्रं यथा / यस्यार्चनेन विधिना / किमपीह लोके कर्मप्रसिद्ध इति नाम फलं प्रसूते // तं संततं सकलसाधकवांछितामिचिंतामणिं मुरगणाधिपतिं नमामि // 1 // रक्तां / बरं ज्वलनपिंगजटाकलापं ज्वालावलीकुटिलचन्द्रधरं त्रिनेत्रम् // बालार्कचाम्रफलकांचनतुल्यवर्ण देवीसुतं बटुकनाथमहं भजामि // 2 // हरतु कुलगणेशो विनसर्पानशेषान्नयतु कुलसपर्यापूर्णतां साधकानाम् // पिबतु वटुकनाथः शोणितं निंदकानां दिशतु सकलकामा साधकानां गणेशः // 3 // सततवितततेजाश्चक्रभासा विनम्रग्रसनममुदितो वै विश्वमंदोहनाभिः // प्रलयनयननाभिः किंतुरात्मोद्भवाभिर्भ For Private And Personal Use Only