________________ Shri Mahavir Jain Aradhana Kendra www.kobatrm.org Acharya Shri Kailassagarsur Gyanmandir पू० सं०१ मं० मा // 248 // हस्ते कुशजलगंधाक्षतपुष्पाणि गृहीत्या "ॐ ऐं श्रीं ह्रीं श्रीं सर्वज्ञाय प्रचंडपराक्रमाय बटुकभैरवाय इमं दीपं गृहाण सर्वकार्याणि माधा लामत यसाधय दुष्टान्नाशय२ त्रासय 2 सर्वतो मम रक्षां कुरुकुरु हुं फट् स्वाहा” इति दीपं मंकल्प्य जलं च दीपाये निक्षिप्य पनर्दशहस्ते जल तरं.१० मादाय "ॐ गृहाण दीपं देवेश बटुकेश महामनो॥ ममाभीष्टं कुरु क्षिप्रमापद्भ्यो मां ममुद्धर॥३॥” मूलं पठित्वा बटुकभैरवाय इमं दीपं / निवेदयामि नमः॥ इति जलं भूमा निक्षिप्य दीपं भैरवाय निवेदयित्वा दीपस्य प्राणप्रतिष्ठां कुर्यात्। तथा च करेणाच्छाय ॐ आं ह्रीं को पॅरलॅबशपसहीं अमहंमः ह्रीं हंसः अस्य बटुकभैरवदीपस्य प्राणा इह प्राणाः। पुनः अस्य बटुकभैरवदीपस्य जीव दह स्थितः। पुनः| अस्य बटुकभैरवदीपस्य सर्वन्द्रियाणि इह स्थितानि। पुनः अस्य बटुकभैरवदीपस्य वाङ्मनस्त्वक्चक्षुःश्रोत्रजिह्वाघाणपाणिपादपायपस्थानि इहैवागत्य सुखं चिरं तिष्ठतु स्वाहा // 4 // इति प्राणान्प्रतिष्टाप्य तत्र दीपे बटुकमावाह्य यथाकामं ध्यात्वा पायादिपुष्पांतैरुषाः पद्ध तिमार्गण मंपूज्य प्रयोगोतावरणपूजां च कृत्वा धूपादिनमस्कारांतं संपूज्य बलिं दद्यात् / तथा च दीपस्य वामभागे त्रिकोणवृत्तषद्को णमंडलं कृत्वा ॐ बलिमंडलाय नमः // इति मंडलं संपूज्य तत्राधारं संस्थाप्य तत्र शाल्योदनशर्करालाजाचूर्णगुटापूपशष्कुलीसूपणा यसान्नादिकं वृतप्लुतमनेकजातीयं बलिद्रव्यं (तंत्रांतरेपि) घृतमधुशर्करामोदकमाषान्नबटकं च विविधभक्ष्यद्रव्याणि यथासंभवं मापमुद्रा नप्रधानबलिद्रव्यं वा क्षत्रियादिभिः समांसबलिद्रव्यं कमलाकारं कृत्वा तस्योपरि गंधाक्षतपुष्पदीपादिकं निधाय आधारोपरि संस्थाप्य ) देशकालौ संकीर्त्य ममामुकफलावातये श्रीवटुकभैरवप्रीतये अमुकद्रव्यबलिदानमहं करिष्ये // इति संकल्प्य ॐ वं बटुकबलिद्रव्याय नमः इति संपूज्य दक्षहस्ते जलं गृहीत्वा वामकगंगुष्ठेन बलिपात्रं स्पृशन मूलं पठित्वा "ॐ गोहि विदुषि पुरं भंजय 2 नर्तय 2 // 2483 For Private And Personal Use Only