________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsur Gyanmandir // 246 // प्रकता यामां नैव तु कारयेत् // 1 // ( तंत्रांतरेऽपि) वर्तिरका प्रकता तिस्रो वा वर्तयस्तथा // शतेन त्रिशतेनाथ सहस्रेणाथJ०ख०१ वर्तिकाम् ॥२॥कारयित्वा शुभे पात्रे संस्थाप्य ज्यालयेत्तथा ॥श्वेतं शांती तथा पीतं स्तंभे वश्ये तु रक्तकम् ॥३॥मांजिष्ठं द्वेषणे प्रोक्तं मातं. करणे कृष्णसूत्रजम् // सर्वाभावे महादेवि श्वेतसूत्रं प्रशस्यते // 4 // (अथ दीपदानप्रयोगः॥) तत्रात्मनो यजमानस्यवा चंद्रतारानुक तरं०१० ले शुभेहि तिथिवारसुलनेषु त्वरितकार्य चेदमृतघटीषु शुभहोरायां वा दीपारंभं कुर्यात् // स च ग्रहणे संक्रांती कृष्णाष्टम्यां दुर्गोत्सर्वेऽ धादयादिमहापर्वमु कृतस्तात्कालिकफलप्रदो भवति // दीपदानसभारो यथा / कपिलागोमयम् 1 चिंचाद्याम्लद्रव्यम् 2 यथाकामनया दीपपात्र 3 यथोक्तमाज्यं तलं वा 4: यथोक्ता वर्तयः 5 शीप्रकायें पात्रपल 63 द्रव्यपल 108 तंतु 1000 द्वितीयपक्षे पात्रपल 32 द्रव्यपल 88 तंतु 300 मध्यमप्रकारे पात्रपल 16 द्रव्यपल 28 तंतु 100 कनिष्ठपक्षे पात्रपल 8 द्रव्यपल 8 तंतु 16 नित्यदीपे पात्रपल 3 द्रव्यपल 1 तंतु 21 शुभे दीपमुखमुत्तरे / साधकः पूर्वाभिमुखः। आधारयंत्रमुखमुत्तरे / अशुभ दीपयंत्रसाधकानां मुखं दक्षिणे / नित्ये पडंगुलान्यष्टखदिरकीलानि नैमित्तिके द्वादशांगुलानि कीलानि दीपाये प्रथमकीलपूजनं / दक्षिणावर्त दीवडी 8 कीलप्रत्येक 1 रक्तचंदनसिंदूरादिसुपक्कान मापान कमलाकारं रक्तचंदनकवीर कुसुमावतैर्युतं सदीपं बलि दानार्थमेकैके रात्रे एवाटपात्रे संपूर्य एवं च दीपदानात्पूर्वदिने सामग्री संपाद्य एकभक्तवतं कृत्वाऽपरदिने कृतोपवासो भूमौ / स्वपेत् / दीपदानदिने ब्राह्म मुहूर्ते चोत्थाय नित्यनैमित्तिकं समाप्य कंबलासन उपविश्य आदो गणपतिपूजनं कृत्वा अर्थ संस्थाप्य देशकालौ संकीर्त्य श्रीमद्बटुकभैरवप्रीतिकामो दीपदानं कर्तुं ममेप्सितफलावाप्त्यै आचार्य त्वामहं वृणे इत्याचार्य // 246 // For Private And Personal Use Only