________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kalassagarsuri Gyanmandir वृत्वा वस्त्रभृषणानि निवेद्य दक्षिणा दत्त्वा " ॐ भक्त्या ममागतोहं ते पादयोभक्तवत्सल / / दीपकार्य च भरता संपाचं वै नमो नमः // 1 // " इति मंत्रेण दंडवन्नमस्कृत्य अन्यान त्रीन पंच मत नवैकादश वा ब्राह्मणान वृणुयात् // नैलिणैः महाचार्यः पुण्याह वाचनादिनांदीश्राद्धांतानि कृत्वा भूतशुद्धिप्राणप्रतिष्टांतमातृकाबहिर्मातृकामृष्टिस्थितिमंहारमातृकान्यामं च कृत्या पद्धतिमार्गण पंशदश न्यासान् कुर्यात् // ततः सपादहस्तां समंततः चतुरस्रां चतुरंगुलोच्चां दीपवेदीशोधितस्थले निर्माय कपिलागोमयेनोपलिप्य तस्योपरि रक्तचंदनेन बटुकभैरवप्रयोगोतयंत्रं लिखेत॥ततो दीपवेदिकाये तंडुलैरष्टदलं कृत्या तस्योपरि कलशोतविधिना कलशं संस्थाप्य ततःस्वर्णा दिनिर्मितां वटुकप्रतिमामग्न्युनारणपूर्वकमासनमंत्रणासनं दत्त्वा कलशोपरि विराजयित्वा प्रणान्यनिष्ठाप्य पाद्यादिनमस्कारांनं पूज्य पुष्पांज लिं च दद्यात्॥ततो देशकालौ संकीर्त्य मम यजमानस्य वा मकलमनोग्थसिद्धये प्रयोगानुमारेण च बारिशदिनं वाष्टविंशनिदिनं धा एकविंशति दिनं वा पंचदशदिन वा समदिनपर्यतममुकमंग्यामितेन पात्रेण घृतेन तैलेन वा अमुकमंग्व्याकाभिर्वर्तिभिदीपदानमहं करिष्ये इति संकल्प येत् // ॐ अस्य श्रीबटुकभैरवदीपदानमालामंत्रस्य मन्मथ ऋषिः / पंक्तिछंदः। आपदुद्धारकबटुकभैरवो देवता वं बीजम् / ह्रीं शक्तिः। मम सर्वमनोरथसिद्धये दीपदान विनियोगः // ॐ मन्मथ ऋषये नमः शिरसि // 1 // पंक्तिश्छदमे नमः मुखे // 2 // आप धारकवटुकभैरवदेवतायै नमः हृदि // 3 // वं बीजाय नमः गुह्ये // 4 // ह्रीं शक्तये नमः पादयोः // 5 // विनियोगाय नमः मांगे // 6 // इति ऋष्यादिन्यासं कृत्वा प्रयोगोतन्यासादिकं विधाय यथाकामं ध्यायेत् / ततः पूर्वानदीपवेापार लिखितं यंत्रमशतैः पूर, जयित्वा तस्या वेद्या अष्टदिक्ष खदिरवृक्षोद्भवानष्टकीलान निखाय नेष कीलेषु पूर्वादिदिशमारायाभग्वेयो बलिं दद्यात // नाच For Private And Personal Use Only