________________ Acharya Shri Kalassagassun Gyanmandir www.kabalrm.org Shri Mahavir Jain Aradhana Kendra मसूरजरितं पुटकं निधाय दक्षहस्ते जलं गृहीत्वा वामहस्तेन तत्पात्रं स्पृशन ॐ प्राँ भी पूँ भो यम प्रेताधिपते शीघ्रं मे प्रसन्नो भव इमं का पू० ख०३ ममूरबलि गृहगृह हुँ फट् इति मंत्रेण तस्मिन्पात्रे जलं वलिं चोत्सृज्य तांबलं च दत्त्वा प्रणमेत // 3 // ततः नैत्यकोणगतकालसमीपंतं . गत्वा तत्र ॐ शं निझते सांग सपरिवार इहागच्छागच्छ इति नैतिमाबाह्य प्रेतारुढं धूम्रवर्ण खङ्गहस्तं रक्षोभिः परिवृतं ध्यात्वा ॐ तरं० 10 निर्वतये नमः इत्यासनाद्युपचारैः संपूज्य तत्पुरतश्चतुरस्र मंडलं जलेन कृत्वा तत्र चणकपूरितं पुटकं निधाय दक्षहस्ते जलं गृहीत्वा वामह स्तन तत्पात्रं स्पृशन् “ॐ फ्रेंफ्रेंफ्रें९९ोग्नेहाँहौंभोनो रक्षनाथ शीघ्रं मे प्रसन्नो भव इदं चणकबलिं गृहगृह हुँ फट् // " इति मंत्रण तस्मिन्पात्रे जलं बलिं चोत्सृज्य तांबलं च दत्त्वा प्रणमेत् // 4 // ततः पश्चिमदिग्गतकीलसमीपं गत्वा तत्र ॐ व वरुण सांग सपरिवार इहागच्छागच्छ इति वरुणमावाह्य मकरारूढं पाशहस्तं श्वेतवर्ण यादोगणपरिवारसहितं ध्यात्या ॐ वं वरुणाय जलनाथाय नमः इत्यासनायु पचारैः संपूज्य तत्पुरतश्चतुरस्र मंडलं जलेन कृत्वा तत्रौदनपरितपात्रं निधाय दक्षहस्तेन जलं गृहीत्वा वामहस्ते तत्पात्रं स्पृशन"ॐ बांबीव्र भोभो वरुण जलनाथ शीघं मे प्रसन्नो भव सिद्धिं मे देहि इममोदनबलिं गृहगृह हुँ फट्" इति मंत्रेण तस्मिन्पात्रे जलं बलिं चोत्सृज्य तांबूलं Nच दत्त्वा प्रणमेत् // 5 // ततो वायुकोणगतकीलससीपं गत्वा तत्र ॐ यं वायो सांग सपरिवार इहागच्छागच्छ इति वायुमावाह्य मृगारूढं वृक्षायुधधरं स्वमरुद्रण सहितं ध्यात्वा ॐ यं वायवे नमः / इत्यासनाद्यपचारैः संपूज्य तत्पुरतश्चतुरस्रं मंडलं जलेन कृत्वा तत्र पायस के परितं पुटकं निधाय दक्ष हस्ते जलं गृहीत्वा वामहस्तेन तत्पात्रं स्पृशन “ॐ बांबीवू ॐ ब्रांवत्रि भोभो वायो भुवनपते शीघं मे प्रसन्नो // 242 // भव सिद्धिं मे देहि इमं पायसबलिं गृहग्रह हुं फट्” इति मंत्रेण तस्मिन्पात्रे जलं बलि चोत्सृज्य ताम्बूलं च दत्त्वा प्रणमेत॥६॥ततः For Private And Personal Use Only