________________ Shri Mahavir Jain Aradhana Kendra www.kobatrm.org Acharya Shri Kailassagarsuri Gyanmandir // 10 // इति पठन् नमस्कुर्यात // ततः पूर्वाद्यष्टदिक्षु कीलाष्टकं मध्यश्मशाने च स्तंभनार्थ स्थलकालकं च निखाय पूजासाहित्य मध्यस्तंभसमीपे संस्थाप्य पूर्वाभिमुखो भैरवं प्रार्थयेत // ॐ भां भैरवाय नमः / भां भैरव भैरव भयंकर हर मां रक्षरक्ष हुँ फट् स्वाहा // इति प्रार्थयेत् // ततः मिद्धमाषादिभारतपलाशपुटकं गंधपुष्पधूपदीपादिपूजासामग्री गृहीत्वा पायसोदकपात्रहस्तो निर्भयः पूर्वकीलका समीपं गत्वा तत्र ॐ लं इन्द्र सांगमपरिवार इहागच्छागच्छ इतीन्द्रमाबाह्य ततः ऐरावतारुढं बजहस्तं पीतवर्ण सहस्राक्षं सुरगणपरि बारम् // इति ध्यात्वा ततः "ॐ लं इन्द्राय नमः / आसनाऱ्यापाद्याचमनम्नानगंधपुष्पाक्षतधपदीपोपचारैः संपूज्य तत्पुरतश्चतुझं मंडलं जलेन कृत्वा तत्र माषपुटकं निधाय दक्षहस्ते जलं गृहीत्वा वामहस्तेन तत्पात्रं स्पृशन् “ॐ हाह्रींहूँ भो इन्द्र सुरनायक शीघ्र मे प्रसन्नो भव सनातनी सिद्धिं में देहि रक्ष मामिमं माषबलिं गृहग्रह हूँ फट" इति मंत्रेण तस्मिन पात्रे जलं बलिंचोत्सृज्य तांबूलं च दत्त्वा प्रणमेत // 1 // तत आग्नेयकोणगतकीलसमीपं गत्वा तत्र “ॐ रं अग्ने सांग सपरिवार इहागच्छागच्छ इत्याग्निमावाह्य ततः मेषारूढं शक्तिहस्तं त्रिनेत्रं तेजोनिधिं ध्यात्वा ततो रं अग्नये नमः // इत्यासनाऱ्यापायाचमनम्नानगंधपुष्पाक्षतधूपदीपोपचारैः संपूज्य तत्पुरत चतुरस्र मंडलं जलेन कृत्वा तत्र मुद्भरितं पुटकं निधाय दक्षहस्ते जलं गृहीत्वा वामहस्तेन तत्पात्रं स्पृशन "ॐ सूरुरुरिरीहिहुँहोंअग्ने तिजोनायक शीघं में प्रसन्नो भव सनातनी सिद्धि मे देहि इमं मुद्गबलिं गृह्णगृह हुँ फट्" इति मंत्रण तस्मिन्पात्रे जलं बाल चोत्सृज्य तांबूलं च दत्त्वा प्रणमेत् // 2 // ततः दक्षिणकीलसमीपं गत्वा तत्र ॐ में यम सांग सपरिवार इहागच्छागच्छ इति यममाबाह्य महि पारुढं कृष्णवर्ण दंडहस्तं प्रेतगणपरिवेष्टितं ध्यात्वा ॐ मं यमाय नमः। इत्यासनायुपचारैः संपूज्य तत्पुरतश्चतुरस्र मंडलं जलेन कृत्वा तत्र For Private And Personal Use Only