________________ Shri Mahavir Jain Aradhana Kendra www.kobatm.org Acharya Shri Kalassagasun Gyanmandir मं• म. // 12 // क्षेत्राधिपस्य नाम्ना हि दीपस्थानं विचारयेत् // मुखं च नवधा कृत्वा स्वरवर्णादिकं लिखेत् // 31 // साध्यनामादिमो वागों यत्र कोठेख० 1.1 काभवेद्यदि // अथ वा कर्मकोष्ठे तु यत्र नामाक्षरं भवेत् // 31 // दीपस्थानं हि तज्ज्ञेयं तत्र स्थित्वा मनुं जपेत् ) क्षेत्रसाधकमंत्राणामेकमे तर.१ वाद्यमक्षरम् // यदि स्यात्स ध्रुवो मंत्रः क्षिप्रमेव सुसिध्यति // 312 // (तंत्रराजे ) कूर्मस्थितिं सुविज्ञाय यो जपेदवधिस्थितिः // स / पामोति फलान्युक्तान्यन्यथा नाशमेति च॥३१३॥ (यामले) कूर्मचक्रमविज्ञाय यः कुर्याज्जपयज्ञकम्॥ तज्जपस्य फलं नास्ति सर्वाना || al य कल्पते // 314 // ( देवीयामले) कुरुक्षेत्रे प्रयागे च गंगासागरसंगमे / महाकाले च काश्यां च कूर्मस्थानं न चिंतयेत् // 315 // गतिमीये) पर्वते सिंधुतीरे वा पुण्यारण्य नदीतटे॥यदि कुर्यात्पुरश्चर्यां तत्र कूर्म न चिंतयेत्॥यामे वा यदि वास्तौ वा गृहे तं च विचिंतयेत् | // 316 // (विश्वामित्रकल्पे) काशी पुरी च केदारो महाकालोथ नासिकम्॥व्यबकं च महाक्षेत्र पंच दीपा इमे भुवि॥३१७॥इति कूर्मः॥ सिद्धादियोगे सैद्धादियोगे मालिनीधिजपे भकटुमचक्रम् / शृद्धाकडमचक्रम्। अथ सिवादमत्रावचारः / / (मालिनाविजय) कणांसद्धादयागए आ-ओ-त-नि -रा ऐ-ग - विशेषतः॥प्रसिद्ध नाम गृह्णीयाजागर्तिमनुजो यतः // 318 // (सिद्धादिचक्र मालिनीविजये) द्वादशारे तथा चक्रे कूटप्रांतविवर्जितान् // आयंतान्विलि खेवर्णान् पूर्वतो यावदीश्वरः॥ 319 // अङ्गानेकादिभान्वंताँल्लिखेत्पूर्वादितः // 12 // क्रमात् // सिद्धः साध्यः सुसिझेरिश्चतुर्धा तु स्फुटो भवेत् // 320 // मंत्र साधकयोरायो वर्णः स्याद्यत्र कोष्ठगः // स एव सततं ग्राह्यः स्ववर्णान्मंत्र - वि - आ- :-ठ.१२... /११२-चा अ-ओ-म. (अ-क-ह-म. "त्री 1. Kii -ब-फ. क्षता ए-उ-व-प- ओ-प प-रा--2 For Private And Personal Use Only