________________ Shri Mahavir Jan Aradhana Kendra www.koba .org Acharya Shri Kalasagasun Gyanmandir च रजस्वला // देवता च सनिर्माल्या हंति पुण्यं पुरा कृतम्॥२८४॥(रुद्रयामले)निवेदितं च यद्व्यं भोक्तव्यं तद्विधानतः।।तन्न चढज्यतेजा मोहाद्भोक्तुमायान्ति देवताः // 285 // अग्राह्यं शिवनैवेद्यं पत्रं पुष्पं फलं जलम् // शालिग्रामशिलासगात्सर्वं याति पवित्रताम् // // 286 // (उच्छिष्टाधिकारी मंत्रमहोदधौ) विष्वक्सेनो हरेरुक्तश्चंडेश्वर उमापतेः॥ विकर्तनस्य चंडांशुर्वक्रतुंडो गणेशितुः॥ शक्तरुच्छि / चांडाली स्मृता उच्छिष्टभोजिनः // 287 // अथ वस्वनिर्णयः // (जयसिंहकल्पद्रुमे ) पीतकौशेयवसनं विष्णुप्रीत्यै प्रकीर्तितम् // रक्तं शक्त्यर्कविनानां शिवस्य च सितं प्रियम् // मलहीनं तथाऽछिद्रं क्षौमं कार्पासमेव च // 288 // अथ प्रदक्षिणानिर्णयः // (लिंगार्चनचंद्रिकायाम् ) एका चंडयां रखी सप्त तिस्रो दद्याविनायके / / चतस्रो विष्णवे दद्याच्छिवे तिस्रः प्रदक्षिणाः // 289 // (ग्रंथां तरे ) एका चंड्या रखेः सप्त तिस्रः कार्या विनाके / / हरेश्चतस्रः कर्तव्याः शिवस्या प्रदक्षिणा / / 290 // (शिवप्रदक्षिणामाहात्म्यम् ) पूजां कृत्वा च यः शंभोन करोति प्रदक्षिणाम् // सा पूजा निष्फला तस्य पूजकः स च दांभिकः॥२९॥भक्त्या करोति यः सम्यक् के बलं तु प्रदक्षिणम् // पूजा सर्वा कता तेन स सम्यक्छिवपूजकः // 292 // अथ कूर्मनिर्णयः // (कूर्मचक्रस्यावश्यकता यामले ) क्षेत्रमध्यं समाश्रित्य कूमचक्र विचिंतयेत् // कूर्मचक्रमविज्ञाय यः कुर्याजपयज्ञकम् // तज्जपस्य फलं नास्ति सर्वानाय कल्पते // ॥२९३॥(तंत्रराजे) कूर्मस्थितिं सुविज्ञाय यो जपेदवधिस्थितिः॥ स प्रामोति फलान्युक्तान्यन्यथा नाशमेति च // 294 // (पुरश्चर चंद्रिकोतकूर्मचक्रम् ) वर्तुलं नवकोष्ठं तत्कृत्वा कूर्माकर्ति लिखेत् // स्वरयुग्मं कमेणैव ऐयाद्यष्टसु दिक्षु च // 295 // कादीन / वर्णान्लक्षमीशे मध्ये क्षेत्राधिपं यजेत् // क्षेत्रनामाद्यवर्णस्तु यस्मिन्कोष्ठे स्थितो भवेत् // 296 // मुखं तु तस्य जानीयाद्धस्तावुभयतः For Private And Personal Use Only