________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsur Gyanmandir 0 म. III चित्पुष्पं गृहंति वै द्विजाः॥देवतास्तन्न गृहंति भस्मी भवति काष्ठवत्॥२६८॥पुष्यं पत्र फलं देवे न प्रदद्यादधोमुखम्।।पुष्पांजलौ न त खं० 1501 दोषस्तथा पर्युषितस्य च // 269 // ( मंत्रमहोदधौ ) चम्पकं कमलं त्यक्त्वा कलिकामविवर्जयेत्॥कुरंटकं कांचनारं वर्जयेदृहतीयुगम् // तरं० 1 // 270 // अथ सर्वदेवोपयोगिधूपः।। (तंत्रसारे) गुग्गुलु सरलं दारु पत्रं मलयसंभवम्॥हीबेरमगुरुं कुठं गुडं सर्जरसं धनम्॥२७१॥हरी शतकी नखीं लाक्षां जटामांसी च शैलजम् / / षोडशाङ्गं विदुधूपं दैवे पित्र्ये च कर्मणि॥२७२॥अथ दीपनिर्णयः॥ (दीपपात्रं कालिका पुराणे) सुवृत्तवर्तिसस्नेहपात्रेऽभन्ने सुदर्शने॥मृण्मये वृक्षकोटौ तु दीपं दद्यात्प्रयत्नतः॥२७३॥तैजसं दाखं लौहं मार्तिक्यं नारिकेलजम्॥ तृणध्वजोद्भवं चापि दीपपात्रं प्रशस्यते॥२७४॥(दीपविचारः) न मिश्रीकृत्य दद्यात्तु दीपं स्नेहे घृतादिकम्॥धृतेन दीपकं नित्यं तिलतैलेन वा पुनः॥२७५॥दीपं घृतयुतं दक्षे तेलयुक्तं च वामतः॥ दक्षिणे च सितां वर्ति वामतो रक्तवर्तिकाम् ॥२७६॥नैव निर्वापयेद्दीपं देवार्थमु पकलितम्॥दीपहर्ता भवेदंधः काणो निर्वापको भवेत॥२७७॥(अथ वाद्यनिर्णयो योगिनीतंत्रे)शिवागारे भल्लकं च सूर्यागारेतु शंखकम्॥ दुर्गागारे वंशवायं माधुरी च न बादयेत् // 278 // (जयसिंहकल्पद्रुमे) वादित्राणामभावे तु पूजाकाले च सर्वदा / / घंटाशब्दो नरैः / कार्यः सर्ववाद्यमयी यतः // 279 // ( अथ नैवेद्यनिर्णयः ) भक्ष्यं भोज्यं च लेह्यं च पेयं चोष्यं च पंचमम् // सर्वत्र चैतन्नैवेद्यमाराध्यास्य निवेदयेत् // 280 // (नैवेद्यपात्राणि ) तैजसेषु च पात्रेषु सौवर्णे राजते तथा // ताने वा प्रस्तरे वाथ पद्मपात्रेथ वा पुनः॥२८॥ यज्ञदारुमये वापि नैवेद्यं स्थापयेद्धधः / / सर्वाभावे च माहेये स्वहस्तघटिते यदि / / 282 // (नैवेद्यल०) अग्विसर्जनाद्रव्यं नैवेद्यं / // 10 // सर्वमुच्यते // विसर्जिते जगन्नाथे निर्माल्यं भवति क्षणात् // 283 // नैवेद्यत्यागनिषेधः // (आह्निकतत्त्वे) तृषार्ताः पशवो रुद्धाः कन्यका HESA For Private And Personal Use Only