________________ Shri Maharan Aradhana Kendra www.kobatm.org Acharya Shri Kalassagarsun yanmandir मं०म० हतं. कुर्यात् // ततः कवचस्तोत्रसहस्रनामादिकं पठित्वा पुनर्मूलमंत्रोकन्यासादिकं च कृत्वा पंचोपचारैः संपूज्य पुष्पांजलिं च दत्त्वा . खं.. जपापणं कुर्यात / तथा च / शंखोदकेन चुलुकमादाय / “ॐ गुह्यातिगुह्यगोता त्वं गृहाणास्मत्कृतं जपम् // सिदिभवतु मे देव त्वत्प्रसादात्त्वयि स्थितिः // 1 // " ॐ इतः पूर्व प्राणबुद्धिदेहधर्माधिकारतो जायत्स्वमसुनितुर्यावस्थासु मनसा वाचा कर्मणा हस्तातरं०९ यां पयामुदरेण शिश्ना यत्स्मृतं यदुक्तं यत्कृतं तत्सर्वं ब्रह्मार्पणं भवतु स्वाहा // मदीयं च सकलं श्रीहनुमदेवतायै समर्पयामि॥ "ॐ तत्सत् इति ब्रह्मार्पणं भवतु // इति देव दक्षिणकरे जलसमर्पणं कत्या कृतांजलिपूर्वकं क्षमापनं पठेत् // तथा च " ॐ. आवाहनं न जानामि न जानामि विसर्जनम् // पूजाभागं न जानामि त्वं गतिः परमेश्वर // 1 // मंत्रहीन क्रियाहीनं भक्तिहीनं सुरेश्वर // यत्यूजितं मया देव परिपूर्ण तदस्तु मे // 2 // यदक्षरपदानष्टं मात्राहीनं च यद्भवेत् // तत्सर्व शम्यतां देव प्रसीद परमेश्वर // 3 // कर्मणा मनसा वाचा त्वत्तो नान्यो गतिर्मम // अंतश्चरेण भूतानि इष्टस्त्वं परमेश्वर // 4 // अन्यथा शरणं नास्ति त्यमेव शरणं मम / / तस्मात्कारुण्यभावेन क्षमस्व परमेश्वर॥५॥पातयांनिसहस्राणां सहस्रेषु जाम्यहम् / / तेषु नेच चला भक्तिरच्यतेस्तु सदा त्यपि // 6 // गतं पापं गतं दुःखं गतं दारिद्र्यमेव च / / आगता सुखसंपत्तिः पुण्या च तब दर्शनात्॥७॥देवो दाता च भोक्ता च देवरूपमिदं जगत // देवं जपति सर्वत्र यो देवः सोहमेव हि // 8 // क्षमस्व देवदेवेश क्षम्यते भुवनेश्वर // तव पादांबुजे नित्यं निश्चलाभक्तिरस्तु मे // 9 // इति कृतांजलिः प्रार्थयित्वा शंखजलमुद्धत्य देवोपरिचामयित्वा "साधु वा साधु वा कम यद्यदाचरितं मया / / तत्सर्व कृपया देव / गृहणाराधनं मम // 3 // " इत्युच्चरन् देवस्य दक्षिणहस्ते किंचिजलं दत्त्वा प्राग्वदर्य देवशिरसि दत्त्वा शंखं यथास्थाने निवेश AU215 // For Private And Personal use only