________________ Acharya Shri Kalassagarsur Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobalrm.org देवस्याये देवदक्षिणतो वा जलेन चतुरखं मंडलं कृत्वा स्वर्णादिभोजनपात्रं संस्थाप्य तन्मध्ये पडूसोपेतं विविधप्रकारं मोदकं वा निधाय पू० खं. 1 मलेन संप्रोक्ष्याधोमुखदक्षिणहस्तोपरि तादृशं वामहस्तं निधाय नैवेद्यनाच्छाद्य ( ॐ यँ ) इति वायुबीजेन पोडशथा संजप्य वायुनाह तं• तद्गतदोषान संशोप्य ततो दक्षिणकरतलं तत्पृष्ठलनवामकरतलं कृत्वा नवेद्यं प्रदर्य ( अर) इति वह्निबीजेन पोडशवारं संजप्य तदुत तरं०९ नामिना तद्दोषं दग्ध्वा ततो वामकरतले (ॐ) इति अमृतबीजं विचिंत्य तत्पृष्ठलग्नं दक्षिणकरतलं कृत्वा नैवेद्यं प्रदश्य (ॐ बँ) इति| मुधाबीजं पोडशवारं संजप्य तदुत्थामृतधारया प्लावितं विभाव्य मलेन प्रोक्ष्य धेनुमुद्रां प्रदर्श्य मूलेनाष्टधाभिमंत्र्य गंधपुष्पाभ्यां संपूज्य देव , स्योद्गतं तेजः स्मृत्वा वामांगुष्ठेन नैवेद्यपात्रं स्पृष्टा दक्षिणकरेण जलं गृहीत्वा "ॐ सत्पात्रसिद्धं मुहविविविधानेकभक्षणम् / निवेदया मि देवेश मानुगाय गृहाण तत् // 3 // " मू. ॐ भू० सांगाय सपरिवाराय सवाहनाय सायुधाय श्रीहनुमते नमः नैवेद्यं समर्पयामि इति भूतले देवदक्षिणे जलं क्षिप्त्वा वामहस्तेन अनामामूलयोरंगुष्ठयोगे ग्रासमुद्रातां प्रदर्श्य देवं भुक्तयन्तं बिभाव्य जलं दद्यात् / इति नैवेद्यम् // 3 // “ॐ नमस्ते देवदेवेश सर्वतृतिकरं वरम् // परमानंदपूर्ण त्वं गृहाण जलमुत्तमम् // " इति जलम ॥४॥ॐ "उच्छिष्टोप्यशुचिर्वापि यस्य स्मरणमात्रतः // शुद्धिमानोति तस्मै ते पुनराचमनीयकम् // " इत्याचमनम् // 5 // इत्याचमनं दत्वा मूलेन गंडूषार्थ जलं च दद्यात् ॥६॥"ॐ पूगीफलं महद्दिव्यं नागवल्लीदलैयुतम् // एलाचूर्णादिकैर्युक्तं तांबूलं प्रतिगृह्यताम्॥” इति तांबूलम् // 7 // "ॐ इदं फलं मया देव स्थापितं पुरतस्तव // तेन मे सफलावाप्तिर्भवेजन्मनिजन्मनि // " इति फलम् // 8 // "ॐ कदलीगर्भसंभूतं कर्पूरं च प्रदीपितम् // आरार्तिक्यमहं कुर्वे पश्य मे वरदो भव // " इति कर्पूरम् // 9 // "ॐ यानि कानि च पापानि जन्मांतर कृतानि वै // 214 // For Private And Personal Use Only