________________ Shri Mahavir Jain Aradhana Kendra www.kobatm.org Acharya Shri Kalassagarsun Gyanmandir मं० म. गुरुकर्पूरकस्तूरीकुंकुमानि च / / तितिडीबीजमानानि समुद्दिष्टानि देशिकैः // 238 // (आथाग्यंगानि) बधिरत्वं कर्णहोमे नेत्रे त्वंध खं० 150 1 त्वमाप्नुयात्।।नासिकायां मनःपीडा शिरोहोमो हि मृत्युदः॥२३९॥यतः काष्ठं ततः श्रोत्रं यतो भूम्पथ नासिका // यतोल्पज्वलनं नेत्रं तर०१ यतो भस्म ततः शिरः॥ यतः प्रज्वलितो वह्निस्तन्मुखं जातवेदसः॥२४०॥(अग्निवर्णेन शुभाशुभपरीक्षणम् ) स्वर्णसिंदूरबालार्ककुंकुमक्षोद संनिभः॥ भेरीवारिदहस्तिनां ध्वनिर्वह्नः शुभावहः॥२४१॥नागचम्पकपुन्नागवकुलाः केतकानि च // यूथिकानुनिभा गंधो गंधो वह्नः शुभा वहः // 242 // काकस्वरस्वरो बढेर्यजमानस्य दुःखदः / / कृष्णे कृष्णगतेर्वणे यजमानं विनाशयेत् // 243 // एवं दुष्टेषु चिह्नेषु प्रायश्चि नोपदेशकः // मूलेनाज्येन जुहुयात्पञ्चविंशतिराहुतीः // 244 // ( अथ पूर्णाहुतिविचारः संस्कारभास्करे शौनकः ) अंते / पूर्णाहुति हुत्वा समुद्रादूर्मिसूक्ततः // सततमाज्यधारां तां पूर्णाहुतिमथाचरेत् / / 245 // ( ग्रंथांतरे ) चतुगृहीतमाज्यं तद्गहीत्वा मुचि मध्यतः॥ वस्त्रतांबूलपूगादिफलपुष्पसमन्विताम् // 246 // अधोमुखस्रुवच्छन्नां गंधाक्षतैरलंकृताम् // पूर्व दक्षिणहस्तेन पया दामेन पाणिना // 247 // अग्रमध्यममध्यस्थं मूलमध्यममध्यतः॥ पाणिद्वयेन होतव्यं पाणिरेको निरर्थकः // 248 // (शांति | रत्ने) ऐशान्यामाहरेद्भस्म खुचा वाथ सुवेण वा // अंकनं कारयेत्तेन शिरःकंठांसकेषु च // 249 // ( होमेऽशक्तरुपायो योगिनी हृदये ) होमकर्मण्यशक्तानां विप्राणां द्विगुणो जपः // यद्यदङ्गं भवेद्भग्नं तत्संख्याद्विगुणो जपः // 250 // होमाभावे जपः कार्यो होमसंख्याचतुर्गुणः // विप्राणां क्षत्रियाणां च रससंख्यागुणः स्मृतः // वैश्यानां वसुसंख्याकमेषां स्त्रीणामयं विधिः // 251 // 9 // IN( अगस्त्यसंहितायान्तु ) यदि होमेऽप्यशक्तः स्यात्पूजायां तर्पणेपि वा / / तावत्संख्याजपैनैव ब्राह्मणाराधनेन च // 252 // For Private And Personal Use Only