________________ Shri Mah Jain Aradhana Kendra www.kobatrm.org Acharya Shri Kalassagasun Gyanmandir सिद्धये।।मयेयं गृह्यते भमिर्मत्रोयं सिद्धयतामिति।। 3 / / " इति मंत्रण भूमि संगृह्य अश्वत्थोदुंबरप्लक्षाणामन्यतमस्य वितस्तिमात्रान् दश की। लान् “ॐ नमः मृदर्शनायास्त्राय फट्" इति मंत्रणाष्टोनरशताभिमंत्रितान “ॐ ये चात्र विन्नकर्तारो भुवि दिव्यतरिक्षगाः / / विनभूताच ये चान्ये मम मंत्रस्य सिद्धये // 1 // मयैतत्कीलितं क्षेत्र परित्यज्य विदूरतः // अपमर्पतु ते मय निर्विघ्नं सिद्धिरस्तु मे // 2 // " इति *मंत्रव्येन दशदिक्ष दश कीलान निखनेत् // ततश्च "ॐ सुदर्शनायास्त्राय फट्इति मंत्रेण प्रत्येककीलं मंपूज्य तत्रैव पूर्वादिक्रमेण इन्द्रादिलोकपालानाबाह्य पंचोपचारैः संपूज्य जपस्थानमध्ये गणेशकूर्मानंतवमुधाक्षेत्रपालांश्च मंपूज्य दिक्पालेभ्यः क्षेत्रपालगणपतिभ्यश्च बलिं दन्या तद्बाह्ये भूतबलिं दद्यात // तत्र मंत्रः // "ॐ ये रौद्रा गैद्रकर्माणो गैद्रस्थाननिवामिनः // मातरोप्युग्ररूपाश्च गणाधिपतयश्च | ये // 1 // भूचराः खेचराश्चैव तथा चैवांतरिक्षगाः / ते सर्व प्रीतमनमः प्रतिगृहत्विमं बलिम // 2 // " इति मंत्रदयन दशदिक्ष बाह्ये मापभक्तबलिं दत्त्वा वामकरांगुलिभिरयंजलेनोत्सृज्य पुष्पांजलिं गृहीत्वा “ॐ भूतानि यानीह बसंनि भूतले बलिं गृहीत्वा विधिव प्रयुक्तम् // मंतोपमासाद्य वजंतु सर्व क्षमंतु नान्यत्र नमोस्तु तेभ्यः // 3 // " इति पठित्वा पुष्पांजलिं दत्वा प्रणम्य हस्ती पादौ प्रक्षा ल्याचमेत् // ततः “ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोपि वा // यः स्मरेत्पुंडरीकाक्षं स बाह्याभ्यन्तरः शुचिः // 1 // " इति मंत्रण मंडपांतरं मंप्रोक्ष्य तत्र तावदासनभूमौ कर्मशोधनं कार्यम // यत्र जपकी एक एव तदा कर्मम वे उपविश्य नत्रैव जपं दीप स्थापनं च कुर्यात् / / यत्र बहवो जापकास्तत्र कर्ममुखोपरि दीपमेव स्थापयेत॥ इति कमशोधनं विधाय नत्रामनाथो जलादिना त्रिकोणं कृत्वा तत्र “ॐ कूर्माय नमः॥३॥ ॐ ह्रीं आधारशक्तिकमलामनाय नमः॥२॥ ॐ पृथिव्यै नमः // 3 // " इति गंधाक्षतपुष्पैः संपूज्य For Private And Personal Use Only