________________ www.kobatm.org Acharya Shellssagaur yanmandir Shri Mahavir Jain Aradhana Kendra मं० म०dig तपरि कशासनं 1 नदुपरि मृगाजिनं 2 तदुपरि कम्बलायासनं 3 केवल कुशासनं या आस्तीर्य स्थापितानां त्रयाणामासनानामुपरिपू० ख.. क्रमेण "ॐ अनन्ताय नमः। ॐ विमलासनाय नमः२ ॐ पद्मामनाय नमः३" इति मंत्रत्रयण चीन दर्भान प्रत्येकं निदध्यात् // एवमा हतं. मनं संस्थाप्य तत्र प्राङ्मुख उदङ्मुखो वोपविश्यामनं शोधयेत् / तत्र मंत्रः / ॐ पृथ्वोति मंत्रस्य मेरुपृष्ठ ऋषिः। कुमो देवता / तरं०९ मुलञ्छन्दः / आसने विनियोगः॥ “ॐ पृश्चि त्वया धृता लोका दवि त्वं विष्णुना वृता॥ त्वं च धारय मां देवि पवित्रं कुरु चासनम // 3 // " इति मंत्रणासनं प्रोक्ष्य मूलेन शिखां बद्धा “ॐ केशवाय नमः // 3 // ॐ नारायणाय नमः // 2 // ॐ माधवाय नमः॥३॥" इति त्रिराचम्य प्राणायाम कुर्यात // तथा च / दक्षिणहरूलांगुष्टेन दक्षनामापुटं निरुध्य वामनामापुटेन मूल पोडशवारं जपन शनैःशनैः प्राणाख्यवायुमाकृष्य शिरमि महस्रारे धाग्येदिति पुरकः / / 1 // नः दक्षहस्तानामिकानर्जन्यंगुष्टैनामापुटवयं निरुध्य मूलं चतुः) पष्टिवारं जपन कुंभयेत् // 2 // पुनर्दशनामापुटांगुटनिरोधनं न्यका मूलं झात्रिंशद्वार जपञ्छनैः शनैस्तद्वारेचयेत् // 3 // एवं मेव प्राणायामजपं कृत्वा देशकालौ मंकीत्यामुकगोत्रः श्रीअमुकदेवशर्मा श्रीहनुमद्देवताया अमकमंत्रमिद्धिप्रतिबंधकाशेषदुरितक्षयपूर्व कामुकमंत्रसिद्धिकामः इयतसंख्याजपतनदशांशहामतर्पणमार्जनब्राह्मणभोजनरूपपुरश्चरगं / केवल जपरुपपुरश्चरणं वा) अहं करिष्ये इति संकल्प्य "ॐ मुदर्शनायास्त्राय फट" इति तालत्रयेण दिग्बंधनं कृत्वा भूतशुद्धिप्राणप्रतिष्टांतमातृकाबहिर्मातृकासृष्टिस्थितिसंहारमा // 211 // तृकान्यासंश्च सर्वदेवोपयोगिपद्धतिमार्गण कृत्वा प्रयोगोक्तन्यामादिकं कुर्यात / / अथ पाठपूजाप्रयोगः // पीठादी रचिते सर्वतोभद्रमण्डले मंडकादिपरतन्यांतपीठदेवताः स्थापयेत // नथा च बामभागे श्रीगुरुवे नमः // // दक्षिणे गणपतये नमः॥२॥ मध्ये स्चेष्टदेवनाये नमः | For Private And Personal Use Only