________________ Shri Maharan Aradhana Kendra www.kobatrm.org Acharya Shri Kalassagarsur Gyanmandir मं•म• " मांगुलिपर्वणः // 206 // ( होमप्रमाणेन कुंडप्रमाणम् ) मुष्टिमात्रमितं कुंडं शताई संप्रचक्षते // शतहोमेरनिमात्र हस्तमात्र खं० 1 प्र०१ सहस्रके॥२०७॥ द्विहस्तमयुते लक्षे चतुर्हस्तमुदीरितम् // दशलक्षे तु षड्हस्तं कोट्यामष्टकरं स्मृतम् // मानहीनाधिकं कुंडमने कभय तरं० 1 भवेत् // 208 // (कुंडस्यांगानि ) कुंडरूपं तु जानीयात् परमं प्रकृतेर्वपुः॥प्राच्यां शिरः समाख्यातं बाहू दक्षिणसौम्ययोः // उदरं / / कुंडमित्युक्तं योनिः पादौ तु पश्चिम॥२०९॥(अथ कुंडप्रमाणेन मेखलाप्रमाणम्)कुंडवन्मेखलां कृत्वा योनिं कृत्वा ततः परम् // कुंडानां यादृशं रूपं मेखलानां तु तादृशम्॥ २१०॥कुडानां मेखलास्तिस्रो मुष्टिमात्रे तु ताः कमात् // उत्सेधायामतो ज्ञेया कण्ठाईगलसंमि ताः // 211 // अरनिमात्रे कुंडे स्युस्ताखियकांगुलात्मिकाः // एकहस्तमिते कुंडे वेदोमिनयनांगुलाः // 212 // मेखलानां भवेदंतः परितो नेमिरंगुलात् // एकहस्तस्य कुंडस्य वर्द्धयेत्तकमात्सुधीः॥२॥३॥दशहस्तांतमन्येपाम गुलवशात्पृथक्॥कुंडे द्विहस्ते ता ज्ञेयारसवेर्दैगुणांगुलाः॥२१४॥चतुर्हस्तेषु कुंडेपुर्वसुतक युगांगुलाः॥कुंडे रसकरे ताः स्युर्दशॉटगुलान्विताः॥११॥ सुहस्तमिते कुंडे भानुपंक्यष्टकान्वितः॥दशहस्तमिते कुंडे मैनुभानुदेशाडुलाः॥विस्वाररोत्सेधतो ज्ञेया मेखला सर्वतो बुधैः॥२१६॥(योनिप्रमाणम्) होतुरग्रे योनिरासामुपर्यश्वत्थपत्रवत् // मुष्टयारत्न्येकहस्तानां कुंडानां योनिरीरिता // 217 // षट्चतुचंगुलायामविस्तारोन्नति शालिनी // एकांगुलं तु योन्ययं कुर्यादीपदधोमुखम् // 218 // एकैकांगलितो योनि कुंडेष्वन्येषु वर्द्धयेत् // यवद्दयक्रमेणव योन्य प्रमपि वर्द्धयेत् // 219 // स्थलादारभ्य नालं स्याद्योन्या मध्यं सरंध्रकरम् // / नार्पयेत्कुंडकोणेषु योनि तां तत्र वित्तमः॥२२०॥ 1 स्थलाव भूमिमारभ्य इत्यर्थः / नलं योन्याचारं मृन्मयमूर्दाकारं कल्पयेत् ! सरंधक मेखळाबालध्युपारीस्तरणार्थ रन्ध्र कल्पवेदित्यर्थः / For Private And Personal use only