________________ Shri Mahavir Jain Aradhana Kendra www.kobatrm.org Acharya Shri Kalassagarsur Gyanmandir मं०म० // 20 // योयोगतत्परः / / 70 // महस्रांशुःऋतुपतिःसर्वस्वंमुमतिःसुवाक् / / मुवाहनोमाल्यदामाताहारोहरिप्रियः / / 71 // ब्रह्मप्रचेता। प्रथितः प्रतीतात्मास्थिरात्मकः / / शतबिंदुःशतमखोगरीयाननलप्रभुः / / 72 / / धीरामहनरोधन्यः पुरुषः पुरुषोत्तमः / / विद्याधारा धिराजोहिविद्यावान्भूतिदः स्थितः // 73 / / अनिर्देश्यवपुः श्रीमान् विश्वात्मा बहुमंगलः // मुस्थितः मुरथः स्वर्णामो| साधारनिकेतनः / / 74 // निवोदहासर्गः मर्वगः संप्रकाशकः // दयालुम्मूक्ष्मधीः शांतिः शेमाक्षेमस्थितिप्रियः / / 75 // भूधरोभूपतिर्वक्तापवित्रात्मात्रिलोचनः // महावराहः प्रियकद्धाताभोक्ताभयप्रदः / / 76 / / चतुर्वेदधरोनित्योविनिद्रोविविधाशनः / / चक्रवर्तीधृतिकरः मंपूर्णोऽथमहेश्वरः // 77 // विचित्ररथएकाकीसप्तमतिः परात्परः // सांदधिस्थितिकरः स्थितिः / स्थेयः स्थितिप्रियः // 78 // निष्कलः पुष्करनिनोवमुमानवासवप्रियः // वमुमानवासबस्वामीवमुदातावमुप्रदः // 79 // बलवानज्ञानवांस्तत्त्वमोकारविषुसंस्थितः // संकल्पयोनिर्दिनरुद्भगवानकारणावहः // 80 // नीलकण्ठोधनाध्यक्षश्चतुर्वेदप्रियंवदः॥ विषट्कारोहुतहोतास्वाहाकारोहृताहुतिः॥८॥ जनार्दनोजनानंदोनरोनारायणोंबुदः॥ स्वर्णागक्षपणोवायुः सुरासुरनमस्कृतः / / 82 // विग्रहोविमलोबिंदुर्विशोकोविमलद्युतिः॥ द्योतितोद्योतनोविद्वान्विवित्त्वान्वरदोबली॥८॥धर्मयोनिमहामोहोविष्णुवातासनातनः।। सावित्री | भावितोराजाविमृतोविघृणीविराट् // 84 // ममार्चिः सततुरगः समलोकनमस्कृतः॥ संपन्नोथजगन्नाथः सुमनाश्शोभनप्रियः।।८५॥ मर्वा | त्मासर्वकत्सृष्टिः सप्तिमान्सप्तमीप्रियः॥ सुमेधामाधवोमेध्योमेधावीमधुसूदनः॥८६॥ अंगिरागतिकालज्ञोधूमकेतुस्मुकेतनः / / सुखीसुखप्रदः। सौख्यकामीकांतिप्रियोमुनिः।। 87 / / संतापनः मतपनआतपीतपसांपतिः // उग्रश्रवास्महस्रोतः प्रियंकारीप्रियंकरः / / 88 // प्रीतो // 20 // For Private And Personal Use Only