________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsun Gyanmandir मं०म० तं. सुखसंपत्तिः पुण्या च तव दर्शनात् // 7 // देवो दाता च नोक्ता च देवरूपमिदं जगत् / / देवं जपति सर्वत्र यो देवः सोहमेवपूखं. 1 हि // 8 // क्षमस्व देवदेवेश क्षम्यते भुवनेश्वर / / तब पादाम्बुजे नित्यं निश्चला भक्तिरस्तु मे // 9 // " इति कृतांजलिः // प्रार्थयित्वा शशंखजलमृद्धत्य देवोपरि चामयित्वा " साधु वाऽसाधु वा कर्म यद्यदाचरितं मया / / तत्सर्व कृपया देव गृहाणाराधनमम // 3 // " इत्युच्चरन् तरं०८ देवस्य दक्षिणहस्ते किंचिजलं दत्त्वा प्राग्वदऱ्या देवशिरसि दत्वा शंखं यथास्थानं निवेशयेत् // ततो गतसारनैवेद्यं देवस्योच्छिष्टं किंचिदु) दृत्य ॐ चंडांशवे नमः इति चंडांशुं संपूज्य इत्युच्छिष्टाधिकरिणे ऐशान्यां दिशि दद्यात् / / तच्छेपनैवेद्यं शिरसि धृत्वा देवजक्तेषु विभज्य स्वयं भुक्त्वा विसर्जन कर्यात्॥तद्यथा॥ "ॐ गच्छगच्छ परस्थाने स्वस्थाने परमेश्वरा पूजाराधनकाले च पुनरागमनाय च।।३।। इत्यक्षतान निक्षिप्य विसर्जनं कृत्वा “ॐ तिष्ठतिष्ठ परस्थाने स्वस्थाने परमेश्वर // यत्र ब्रह्मादयो देवाः सर्व तिष्ठति में हृदि // 3 // " इति हृदयकमले हस्तं दत्वा स्वहृदये संस्थाप्य मानमोपचारैः संपूज्य स्वात्मानं देवरूपं भावयन यथामुखं विहरेत् // एवमेव विधिना जपं समाप्य मर्वदेवोपयोगिपद्धतिमार्गण तत्तद्दशांशहोमतर्पणमार्जनब्राह्मणभोजनं च कुर्यात् / / इति सूर्यनारायणपूजापद्धतिः समाप्ता॥ अथ सूर्यकवचप्रारंभः॥ श्रीसूर्य उवाच / साम्बसाम्ब महाबाहो शृणु मे कवचं शुभम् // त्रैलोक्यमंगलं नाम कवचं परमाद्भुतम् // 3 // यज्ज्ञात्वा मंत्रविन्सम्यक् फलमामोति निश्चितम् // यद्धृत्वा च महादेवो गणानामधिपोऽभवत॥ 2 ॥पठनाद्धारणाद्विष्णुः सर्वेषां पालक: सदा // एवमिंद्रादयः सर्व सर्वश्चर्यमवानुयुः // 3 // कवचस्य ऋषिब्रह्मा छन्दोनुष्टुबुदाहृतम् // श्रीसूर्यदेवता चात्र सर्वदेवनमस्कृतः / / // 4 // आरोग्ययशोमोक्षेषु विनियोगः प्रकीर्तितः। प्रणवो मे शिरः पातु घृणिम पातु भालकम् // 5 // मूर्योव्यान्नयनद्वंद्वमादित्यः For Private And Personal Use Only