________________ Shri Mahavir Jain Aradhana Kendra www.kobatrm.org Acharya Shri Kalassagarsun Gyanmandir ज्येष्ठायेण नामायित्वा एकाग्रचिनो मंत्रार्थ म्मरन यथाशक्तिः प्रातःकालमारय मध्यंदिनं यावत् मूलमंत्र जपेत् // नित्यमेव सनाना जपाः कार्याः / न तु न्यूनाधिकाः / ततो जपांते “ॐ वं माले सर्वदेवानां प्रीतिदा शुभदा मम // शुभं कुरुष्व मे भद्रे यशो वीर्य च सर्वदा / / तेन सत्येन शिद्धिं मे देहि मातर्नमोस्तु ते // 1 // " ॐ ह्रीं मिद्धयै नमः / इति मालां शिरमि निधाय गोमुखीरहस्ये स्थापन यत : नाशुचिः सर्शयेत् / नान्यस्मै दद्यात् / अशुचिस्थाने न निधापयेत् / स्वयोनिवद्भुनं कुर्यात् // ततः / कवचस्तोत्रसहस्रनामादिक पठित्वा पुनः मूलमंत्रोक्तऋप्यादिन्यामं हृदयादिषडंगल्यामं च कत्या पंचोपचारैः पूज्य पुष्पांजलिं च दत्त्वा जपापणं कुर्यात् / / तद्यथा / अर्योदकेन चुल कमादाय // "ॐ गुह्यातिगुह्यगोता त्वं गृहाणास्मत्कृतं जपम् // सिद्धिर्भवतु मे देव त्वत्प्रमादाययि स्थितिः // 1 // इतः पूर्व प्राणबुद्धिदेहधर्माधिकारतो जायत्स्वममुषुपितुर्यावस्थामु बाचा मनसा कर्मणा हस्तान्यां पट्यामुदरेण शिश्ना यत् स्मृतं यदुक्तं यत्कृतं तन्मयं ब्रह्मार्पणं भवतु स्वाहा // मदीयं च सकलं श्रीसूर्यनारायणायार्पयामि // ॐ तत्सदिति ब्रह्मार्पण भवतु इति देवद क्षिणकरे जलसमर्पणं कृत्वा कृतांजलिपूर्वकक्षमापनं पठेत् // तथा च // ॐ आवाहनं न जानामि न जानामि विसर्जनम् // पूजाभाग न जानामि त्वं गतिः परमेश्वर // 1 // मंत्रहीन क्रियाहीनं भक्तिहीनं मुरेश्वर // यत्यूजितं मया देव परिपूर्ण तदस्तु मे // 2 // यदक्ष पदन्नटं मात्राहीनं च यद्भवेत् // तत्सर्व शम्यतां देव प्रमीद परमेश्वर // 3 // कर्मणा मनसा वाचा बनो नान्यो गतिर्मम // अंतश्चरेण भूतानि इष्टस्त्वं परमेश्वर // 4 // अन्यथा शरणं नास्ति त्वमेव शरणं मम // तस्मात्कारुण्यभावेन क्षमस्व परमेश्वर // 5 // पातयों निसहस्राणां महस्रेषु बजाम्यहम् // तेषुतप्वचला जानिरच्यतेस्तु मना न्वयि // 6 // गतं पापं गतं दुःखं गतं दारिद्र्यमेव च // आगता For Private And Personal Use Only