________________ Shri Mahavir Jain Aradhana Kendra www.kobatrm.org Acharya Shri Kailassagarsur Gyanmandir मं० // 19 // ॐ अं अनैश्वर्याय नमः // 20 // पुनः पीठमध्ये / ॐ आ आनन्दकन्दाय नमः॥ १॥ॐ से सविनालाय नमः // 22 // प० ख०१ ॐ सं सर्वतत्त्वकमलासनाय नमः // 23 // ॐ प्रतिमयपत्रायो नमः // 24 // ॐ विं विकारमयकेसरेत्यो नमः // 25 // मूतं. ॐ पंचाशद्वर्णाट्यकर्णिकाल्यो नमः // 26 // ॐ अं अर्कमण्डलाय द्वादशकलात्मने नमः // 27 // इति "मंडूकादिसूर्यमंडलाय तरं०८ द्वादशकलात्मने” इत्यंत पीठदेवताः संपूज्य प्रयोगोक्तनवपीठशक्तीः पूजयेत् // ततः शंखस्थाने ताम्रपात्रं बंटां च सर्वदेवोपयोगिपद्धति / धीमार्गेण संस्थापनशातपुप्पादोश्च पूजोपकरणार्थ स्वदक्षिणपाच निधाय मलेन नमः इति जलेन संप्रोक्ष्य जलाथै बृहत्पात्र व्यजनं छत्रादर्शचामराणि च स्वयाने स्थापयेत् // ततः स्वर्गादिनिर्मित यंत्रं मूति वा ताम्रपाने निधाय यतेनात्यज्य नदुपरि दुम्बधारा जल धारां च दत्त्वा स्वच्छवण संशोप्य आसनमंत्रण पुष्पाद्यासनं दत्त्वा पीठमध्ये संस्थाप्य देशकालो स्मृत्वा मम श्रीमूर्यनारायणनूतनयो / मूर्ती वा प्राणप्रतिष्ठां करिष्ये / इति संकल्प्य प्रतिष्ठां कुर्यात् / / तथथा। ॐ अस्य श्रीप्राणप्रतिष्ठामंत्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः / / ऋग्यजुः तामानि च्छन्दांसि / क्रियामयःभाणाख्या देवता। आं बीजम् / ह्रीं शक्तिः। की कीलकम् / अस्य नूतनयंत्रे मूतौ वा प्राण प्रतिष्ठापने विनियोगः // इति जलं शिवा करेगाच्छाय। ॐ ओं ह्रीं को पॅरलॅवषसहहंसः सोहं अस्य सूर्यनारायणसपरिवारयंत्रस्य प्राणा इह प्राणाः // 1 // पुनः ॐ आंहींकायरलँशषसहँ हंसः सोहं अस्य सूर्यनारायणसपरिवारयंत्रस्य जीव इह स्थितः // 2 // पुनः। ॐ आंहींकों यरलँचशषसहहंसः सोहं अस्य सूर्यनारायणसपरिवारयंत्रस्य सर्वेन्द्रियाणि इह स्थितानि ॥३॥पुनः / ॐ आह्रीं कौं पॅरलॅबाँसहहंसःमोहं अस्य सूर्यनारायणसपरिवारयंत्रस्य वाङ्मनस्त्वक चक्षुःश्रोत्रजिह्वाशणपाणिपादपायपस्थानि इहैवागत्य सुखं चिरं For Private And Personal Use Only