________________ Shri Maharan Aradhana Kendra www.kobaith.org Acharya Shri Kalassagarsun Gyanmandir लपदः // चतुर्दशास्यः श्रीकंठो वंशोद्धारकरः परः / / 172 // (अस्य धारणविधानं पद्मपुराणे)पंचामृतं पञ्चगव्यं स्नानकाले प्रयोजयेत् // रुद्राक्षस्य प्रतिष्ठायां मन्त्रः पंचाक्षरो यथा // ॐ त्र्यंबकादिमन्त्रं च यथा तेन प्रयोजयेत् // 173 // ( तत्र मंत्रः) ॐ पंचकं यजामहे सुगंधि पुष्टिवर्धनम्॥ उर्वारुकमिव बंधनान्मृत्योर्मुक्षीयमामृतात्॥ॐ हौं अबोरे घोरेहुं घोरतरेहुँ ॐ ह्रीं श्रीं सर्वतः / सर्वांगे नमस्ते रुद्ररूपेहुम् // इति मन्त्रः। अनेनापि च मंत्रण रुद्राक्षस्य द्विजोत्तमः॥प्रतिष्ठां विधिवत्कुर्यात्नतोधिकफलं भवेत्॥ततो यथा / स्वमंत्रेण धारयेद्भक्तिसंयुतः // 174 // (तत्र मेण मंत्रः) ॐ ॐ दृशं नमः / ॐ ॐ नमः 2 ॐ ॐ नमः 3 ॐ ह्रीं नमः। 4 ॐ हूं नमः ५ॐ हूं नमः ६ॐ हुं नमः . ॐ सः हूं नमः 8 ॐ हं नमः 9 ॐ ह्रीं नमः 1. ॐ श्रीं नमः 1 ॐ हूं ह्रीं नमः 12 ॐ क्षां चौं नमः 13 ॐ नमोनमः 14 इति रुद्राक्षधारणम् / / ( अथ गोमुखीनिर्णयः) So वस्त्रेणाच्छादितकरं दक्षिणं यः सदा जपेत् // तस्य स्यात्सफलं जाप्यं तद्धीनमफलं स्मृतम् // 175 // भूतराक्षसवेता लाः सिद्धगंधर्वचारणाः // हरति प्रकटं यस्मात्तस्मादप्तं जपेत्सुधीः // 176 // अथांगुलीनिर्णयः॥ (शिवाज्ञाविद्याग्रंथे) अंगुष्ठं मोक्षदं विद्यात्तर्जनी शत्रुनाशिनी // मध्यमा धनदा शांतिकरत्वे वा ह्यनामिका // 177 // कनिष्ठा कपणे शस्ता जपकर्मणि शोभने / अंगुष्ठेन विना कर्म कृतं तदफलं यतः // 78 // (ग्रंथांतरे )मध्यमानामिकांगुष्टैरक्षमालामणीशतैः॥ एवं जपस्य 1 पमपुराणे-दादशाख्यो भवेदः इति पाठः / 2 स्कंदपुराणे धारणमंत्रभेदः-* ऐं नमः१ ॐ श्रीं नमः 2 *धं नमः ३*ह हूं:नमः 4 ॐ श्री लानमः 5 ॐ हीं नमः 6 *ही नमः 7 * कंचनमः ८ॐ नमः ९ॐ हीं नमः 1. ॐ श्रीं नमः 11 *हां नमः 12 *क्ष्य स्तों ननः 13 * डं मां नमः १४-इति भेदः / For Private And Personal use only