________________ Shri Mahavir Jain Aradhana Kendra www.kobatm.org Acharya Shri Kalassagasun Gyanmandir मं०म० उवाच // एकवकः शिवः साक्षाद्ब्रह्महत्यां व्यपोहति // दिवको देवदेव्यौ च गोवधं नाशयेद्धवम् // 158 // त्रिवको दहनः सं० 1 प्र०१ साक्षाद्भणहत्यां व्यपोहति // चतुर्वकःस्वयं ब्रह्मा ब्रह्महत्यां व्यपोहति // 159 // पंचवक्रः स्वयं रुद्रः कालानि म नामतः // षडतरं० 1 वक्रः कार्तिकेयस्तु धारयेदक्षिणे भुजे // 160 // ब्रह्माहत्यादिभिः पापैर्मुच्यते नात्र संशयः // सप्तवको महासेनो ह्यनंतो नाम नाग। राट् / / 161 / / गुरुतल्लादिभिः पापैर्मुच्यते नात्र संशयः / / अष्टवको महासेनः साक्षादेवो विनायकः // 162 / / पृष्ठोदरकरे धि गापि संस्पृशेदा गुरुवियत् // एवनादीनि पापानि चातिपापानि सर्वशः // 163 // विनास्तस्य च नश्यति मुक्तो याति परां गतिम् // गुणा ह्येतेषु सर्वेषु अष्टवक्रेपु धारणात् // 164 // नववको भैरवः स्याद्धारयेद्वामके भुजे // कंपिलो मुक्तिदः प्रोक्तो मम Mal तुल्यबलो भवेत् / / 165 / / लक्षकोटिसहस्राणि ब्रह्महत्यां करोति यः॥ तत्सर्व दहते शघि नववक्रस्य धारणात / / 166 / / दशवक्रो| महासेनः साक्षादेवो जनाईनः // ग्रहाश्चैव पिशाचाश्च वैताला ब्रह्मराक्षप्ताः।। 167 // पन्नगाश्च विनश्यंति दशवक्रस्य धारणात् / वकैकादशरुद्राक्षो रुद्र एकादशः स्मृतः / / 168 / / शिखायां धारयेन्नित्यं तस्य पुण्यफलं शृणु। अश्वमेधसहस्रस्य वाज पयशतस्य च / / 169 / / हेमशृंगस्य लक्षस्य सम्यग्दत्तस्य यत्फलम् // तत्फलं समवामोति रुद्रकादशधारणात् // 170 // रुद्रा क्षद्वादशाक्षस्य कंठदेशे च धारणात् // आदित्यस्तुप्यते नित्यं द्वादशार्कव्यवस्थितः // 171 // त्रयोदशमुखः कामः सर्वकामफ // 6 // मतांतरे हरगार्याविति पाठः / 2 पद्मपुराणे-विक्रोनिखिनन्मोत्याराशि प्रगाशयेदिति पाठः / 3 पमपुराणे-पञ्चवकस्तु कालानिरगम्याभक्ष्यपापनुत् / इति पाठः। Paa पद्मपुराणे-गर्भहत्यां व्यपोहतीति पाउः / 5 पमपुराणे-शिवसायुज्यकारकः / इति पाठः / For Private And Personal Use Only