________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsun Gyanmandir तरं०७ पखं०१ मं० म०यि न्यस्तस्तस्मान्मे सिद्धिदा भव // 1 // इति मालां संप्रार्थ्य ॐ अविघ्नं कुरु माले त्वं सर्वकार्येषु सर्वदा // " इति मंत्रेण दक्षिणहस्ते मालामादाय हृदये धारयन् स्वेष्टदेवतां ध्यात्वा मध्यमांगुलिमध्यपर्वणि संस्थाप्य ज्येष्ठाग्रेण चामयित्वा एकाग्रचित्तो मंत्रार्थ स्मरन् यथा / // 176 // शक्ति प्रातःकालमारण्य मध्यदिनं यावत् मूलमंत्र जपेत् / / नित्यमेव समानं जपं कुर्यान्न तु न्यूनाधिकम् // ततो जपांते “ॐ त्वं माले सर्वदेवानां प्रीतिदा शुनदा मम // शुभं कुरुष्व मे भद्रे यशो वीर्य च सर्वदा // तेन सत्येन सिद्धिं मे देहि मातर्नमोऽस्तु ते // 1 // " ॐ ह्रीं सिद्धयै नमः // इति मालां शिरसि निधाय गोमुखीरहस्ये स्थापयेत् नाशुचिः स्पर्शयेत् // नान्यं दद्यात् // अशुचिस्थाने न निधाायेत् / स्वयोनिवत् गुप्तां कुर्यात् // ततः कवचस्तोत्रसहस्रनामादिकं पठित्वा पुनः मूलमन्त्रोक्तं ऋष्यादिन्यासं हृदयादि / षडंग यासं च कृत्वा पंचोपचारैः संपूज्य पुष्पांजलिं च दत्त्वा जपार्पणं कुर्यात् / तथा च अर्योदकेन चुलुकमादाय ॐ गुह्या / तिगुबगोता वं ग्रहाणास्मत्कृतं जपम् // सिद्धिर्भवतु मे देव त्वत्प्रसादात्त्वयि स्थितिः // 1 // ॐ इतः पूर्व प्राणबुद्धिदेहधर्मा धिकारतो जायत्स्वमसुषुप्तितुर्यावस्थासु मनसा वाचा कर्मणा हस्तान्यां पद्यामदरेण शिश्ना यस्मृतं यदुक्तं यत्कृतं तत्सर्व ब्रह्मार्पणं भवतु स्वाहा // मदीयं च सकलं श्रीविष्णुदेवतायै समर्पयामि नमः // ॐ तत्सदिति ब्रह्मार्पणं भवतु इति देवदक्षिणकरे जलसमर्पणं रुत्वां जलिपूर्वकं क्षमापनं पठेत् // तथा च ॐ आवाहनं न जानामि न जानामि विसर्जनम् // पूजाभागं न जानामि त्वं गतिः परमेश्वर // 3 // मंत्रहीन क्रियाहीनं मक्तिहीनं सुरेश्वर // यत्पूजितं मया देव परिपूर्ण तदस्तु मे // 2 // यदक्षरपदावष्टं मात्राहीनं च यद्भवेत् // तत्सर्व क्षम्यतां देव प्रसीद परमेश्वर // 3 // कर्मणा मनसा वाचा त्वत्तो नान्या गतिर्मम // अंतश्चरमि भूतानमि इष्टस्त्वं For Private And Personal Use Only