________________ Shri Mahavir Jain Aradhana Kendra www.kobairn.org Acharya Shri Kalassagarsuri Gyanmandir मालत्यादीनि वै प्रभो // मयानीतानि पुष्पाणि गृहाण परमेश्वर // 1 // तर्जन्यावंगुष्ठमूललग्ने पुष्पमुद्रा इति पुष्पम् // 14 // एवं पुष्पांतं पूजयित्वा देवाज्ञया प्रयोगोक्तावरणपूजां कृत्वा धूपादिपूजनं कुर्यात् // अथ धूपादिपूजनम् // फडिति धूपपात्रं संप्रोक्ष्य मूलेन / नमः इति गंधपुष्पान्यां संपूज्य पुरतो निधाय (Rs ) इति वह्निबीजेन अनि संस्थाप्य तदुपरि मूलेन दशांगं दत्त्वा बंटां वादयन् ॐ वनस्पतिरसोद्भूतो गंधाढ्यो गंध उत्तमः // आप्रेयः सर्वदेवानां धूपोयं प्रतिगृह्यताम् // 1 // मूलं पठित्वा ॐ भू० सांगाय सपरिवाराय सायुधाय सवाहनाय श्रीविष्णवे नमः धूपं समर्पयामि // इति पठित्वा देवस्य वामनागे धूपपात्रं निधाय तर्जनीमूलयोरंगुष्ठयोगो धूपमुद्रा तां प्रदर्शयेत् // इति धूपम् // 3 // ततो दीपपात्रं गोघृतेनापूर्य मंत्राक्षरतंतुभिर्वर्ती निःक्षिप्प प्रणवेन (ॐ) प्रज्वाल्य घंटां वादयन् नित्रादिपादपर्यंतं दीपं प्रदर्शयेत् // ॐ सुप्रकाशो महादीपः सर्वतस्तिमिरापहः // सबाह्यान्यंतरं ज्योतिर्दीपोयं प्रतिगृह्यताम् // 1 // मूलं पठित्वा ॐ भू० सांगाय सपरिवाराय सायुधाय सवाहनाय श्रीविष्णवे नमः दीपं समर्पयामि // इति पठित्वा देवस्य दक्षिणनागे निधाय , ततः शंखजलमुत्सृज्य मध्यमे अंगुष्ठलग्ने दीपमुद्रा तां प्रदर्शयेत् // इति दीपम् ॥२॥ततः देवस्याये देवदक्षिणतो वा जलेन चतुरस्र मंडलं 5 कत्वा स्वर्णादिनिर्मित भोजनपात्रं संस्थाप्य तन्मध्ये षड्रसोपेतं विविधप्रकारं वा नैवेद्यं निधाय ॐ ह्रीं नमः इत्यय॑जलेन प्रोक्ष्य मूलेन संवीक्ष्य अधोमुखदक्षिणहस्तोपरि तादृशं वामं निधाय नैवेद्यमाच्छाद्य (ॐ य ) इति वायुबीजेन षोडशधा संजप्य वायना तद्भूतदोषान् संशोष्य ततो दक्षिणकरतले तत्पृष्ठलग्नवामकरतलं कृत्वा नैवेद्यं प्रदर्श्य ( ॐ Rs ) इति वह्निबीजेन पोडशवारान् संजप्य तदुत्पन्नाग्निना तदोषं दग्ध्वा ततो वामकरतले (ॐ व ) इति अमृतबीजं विचिंत्य तत्पृष्ठलग्नं दक्षिणकरतलं कृत्वा नैवेद्यं प्रदर्य (ॐ बँ) इति मुधाबीज For Private And Personal Use Only