________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kalassagarsuri Gyanmandir पुनः। ॐ आँ ह्रींकॉयरलँवषसहंसः सोहं अस्य विष्णुदेवतासपरिवारयंत्रस्य सर्वेन्द्रियाणि इह स्थितानि। पुनः। ॐ आँ ह्रींकायरलँश |सँहंसः सोहं अस्य विष्णुदेवतासपरिवारयंत्रस्य वाङ्मनस्त्वक्चक्षुःश्रोत्रजिह्वाघाणपाणिपादपायूपस्थानि इहैवागत्य सुखं चिरं तिष्ठतु स्वाहा इति प्राणान प्रतिष्ठाप्य यः प्राणतो निमिषतो महित्वे विधेम // इतिमन्निति त्रिवारं पठेत् // ॐ मनोजूतिर्जुषतासुप्रतिष्ठा प्रतिष्ठा / इत्युक्त्वा संस्कारसिद्धये पंचदश प्रणवावृत्तीः कृत्वा अनेन विष्णुदेवतासपरिवारयंत्रस्य गर्भाधानादिपंचदशसंस्कारान्संपादयामि इति वदेत् / ततः ॐ यंत्रराजाय विद्महे महायंत्राय धीमहि // तन्नो यंत्रः प्रचोदयात् // इत्यष्टोत्तरशतमभिमंत्र्य मूलदेवतां ध्यात्वा मूलेन मूर्ति प्रकल्प्यावा हयेत्॥अक्षतानादाय ॐ देवेश भक्तिसुलभ परिवारसमन्वित॥यावत्त्वां पूजयिष्यामि तावदेव इहावह // 1 // मूलं पठित्वा ॐ भूर्भुवः स्वः 0 श्रीविष्णवे नमः इहागच्छ इह तिष्ठ इत्यावाहनम् ॥१॥ॐ अज्ञानादुर्मनस्त्वादा वैकल्यात्साधनस्य च ।।यदि पूर्ण भवेत्कृत्यं तदाप्यभिमुखो नाभव // 1 // ॐ भू० श्रीविष्णवे नमः इह सम्मुखो भव इति सम्मुखीकरणम् // 2 // ॐ यस्य दर्शनमिच्छंति देवाः स्वाभीष्टसिद्धये॥ तस्मै ते परमेशाय स्वागतं स्वागतं च ते // 1 // मूलं पठित्वा ॐ भू. श्रीविष्णवे नमः सुस्वागतं समर्पयामि इति सुस्वागतम् // 3 // ॐ देवदेव महाराज प्रियेश्वर प्रजापते // आसनं दिव्यमीशान दास्येहं परमेश्वर // 1 // मूलं पठित्वा ॐ भूर्भुवः स्वः श्रीविष्णवे नमः | आसनं समर्पयामि इत्यासनम् // 4 // इत्यासनं दत्त्वा करं बद्धा प्रार्थयेत् // ॐ स्वागतं देवदेवेश मद्भाग्यात्त्वमिहागतः॥ प्राकृतं त्वमदृष्ट्वा / मां बालवत्परिपालय // 1 // मूलं पठित्वा ॐ भू० श्रीविष्णवे नमः प्रार्थनां समर्पयामि नमष्करोमि // 5 // इति प्रार्थयित्वा पाद्यादिपूजनं ) कुर्यात् // अथ पाद्यादिपूजनम् ॐ यद्भक्तिलेशसंपर्कात्परमानंदसंभवः॥ तस्मै ते चरणाजाय पाद्यं शुद्धाय कल्पयेत् // 1 // मूलं पठित्वा / वागतं देवदेवेश मनाया इति प्रार्थयित्वा पालं पठित्वा / For Private And Personal Use Only