________________ Shri Mahir Jain Aradhana Kendra www.kobatm.org Acharya Shei Katassagasul Gyanmandir मं म // 173 इति गंधादिभिः संपूज्याभिमंत्रयेत् // तथा च / ॐ शंखादौ चन्द्रदैवत्यं कुक्षौ वरुणदेवता // पृष्ठे प्रजातिश्चैवमये गंगा सरस्वती // 1 // ll0 ख०१ त्रैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया // शंखे तिष्ठति विप्रेन्द्र तस्माच्छंखं प्रपूजयेत् // 2 // इत्यभिमंत्र्य प्रार्थयेत् // तथा वितं. च ॐ त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे // निर्मितः सर्वदेवैश्च पांचजन्य नमोस्तुते // 1 // इति संप्रार्थ्य " ॐ पांचजन्याय तरं०७ विद्महे पावमानाय धीमहि तन्नः शंखः प्रचोदयात्" इति शंखगायत्रीमष्टधा जपित्वा शंखमुद्रां प्रदर्शयेत् // इति शंखस्थापनम् // अथ घंटास्थापनप्रयोगः॥ देवदक्षिणतः घंटा संस्थाप्य नादं कृत्वा पूजयेत् // तद्यथा ॐ भभुवः स्वः गरुडाय नमः आवाहयामि |सर्वोपचारार्थे गंधाक्षतपुष्पाणि समर्पयामि नमस्करोमि // इत्याबाह्य // “ॐ जगद्धनिमंत्रमातः स्वाहा” इति मंत्रेण घंटास्थितगरुडं |घंटां च संपूज्य गरुडमुद्रां प्रदर्शयेत् // इति घंटा संस्थाप्य गंधाक्षतपुष्पादीश्च पूजोपकरणार्थ स्वदक्षिणपार्श्वे संस्थाप्य मूलेन नमः / इति जलेन प्रोक्ष्य जलार्थे बृहत्पात्रं व्यजनं छत्रादर्शचामराणि च स्ववामे संस्थापयेत् / ततः स्वर्णादिनिर्मित यंत्रं मूर्ति वा ताम्रपात्रे निधाय घृतेनात्यज्य तदुपरि दुग्धधारां जलधारां च दत्त्वा स्वच्छवस्त्रेणा शोष्य आसनमंत्रण पुष्पाद्यासनं दत्त्वा पीठमध्ये संस्थाप्य देशकालौ संकीर्त्य मम विष्णुदेवतानूतनयंत्रे मूर्ती वा प्राणप्रतिष्ठां करिष्ये // इति संकल्प्य प्रतिष्ठां कुर्यात् // तद्यथा / अस्य श्रीप्राणप्र तिष्ठामंत्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः। ऋग्यजुः सामानि छंदांसि क्रियामयवपुःप्राणाख्या देवता ॐ बीजम् / ह्रीं शक्तिः। क्रौं कीलकम् अस्य नूतनयंत्रे मूर्ती वा प्राणप्रतिष्ठापने विनियोगः // इति जलं क्षिपेत् // करेणाच्छाय ॐआँहींकाँपॅरलॅबशपहँसः सोहं अस्य विष्णुदे बतासपरिवारयंत्रस्य प्राणा इह प्राणाः / पुनः। ॐ आँ ह्रींक्रायरलँचषसहसः सोहं अस्य विष्णदेवतासपरिवारयंत्रस्य जीव इह स्थितः।।।। // 173 / For Private And Personal Use Only