________________ Shri Mahavir Jain Aradhana Kendra www.kobatm.org Acharya Shri Kalassagarsu Gyanmandir यं० म. शतवारं शिवं प्रार्थ्य निद्रां कुर्यात् / / ततः स्वमं दृष्टं निशि प्रातंर्गुरवे विनिवेदयेत् // अथवा स्वयं स्वमं विचारयेत् इति पूर्वकृत्यम् // अथ पू० खं० / प्रातः कृत्यम् / पुरश्चरणदिवसे श्रीमत्साधकेन्द्रः प्रातःकालात्पूर्व दंडव्यात्मके ब्राह्म मुहूर्ते चोत्थाय प्रातःस्मरणं कुर्यात्॥अथ प्रातःस्मरणे च वि० तं. नारायणस्तुतिराचारमयूखे (व्यासः)॥ ॐ प्रातः स्मरामि भवभीतिमहार्तिशांत्य नारायणं गरुडवाहनमजनासम्॥याहाभिभूतवरवारणमुक्ति तरं०७ हेतुं चक्रायुधं तरुणवारिजपत्रनेत्रम् // 1 // प्रातर्नमामि मनसा वचसा च मूर्धा पादारविंदयुगलं परमस्य पुंसः / / नारायणस्य नरकार्ण लिंग चन्द्रायोविच भारती जाहवी गुरुम् // रकाधितरणं युद्धे जपोऽनलसमचनम // शिखिहंसरांगातय रथे स्थान च मोहनम् / आरोहण सार सस्य धरालाभश्च निम्रगा। प्रासादः स्यंदनः पद्मं छवं कन्या हुमः फली / नागो दीपो हयः पुप्पं वृषभोऽश्वश्व पर्वतः // सराघटो ग्रहास्तारा नारी सूर्यादयोः / प्सराः / हर्यशैलविमानानामारोहो गगने गमः / मद्यमांसादनं विष्ठालेपो रुधिरसेचनम / दध्योदनादनं राज्याभिषको गोवृषध्वजाः / / सिंहः सिंहासनं शंखो वादि रोचनादिभिः। चंदन तर्पण यैषां स्वप्ने वै दर्शनं शुभम् // तैलाभ्यक्तः कृष्णवर्णी नग्नो नागवायसौ // शुष्क केटकिवृक्षश्च चांडालो दीर्घकंधरः प्रासादस्तलहीनश्च नैते स्वप्ने शुभावहाः // इति विचारयेत् // राममंत्रानुष्ठाने रामस्मरणं कुर्यात / तथा च // प्रातःस्मरामि रघुनाथमुखारविंदं मन्दस्मितं मधुरभाषि विशालभालम् // कर्णावलम्बिचल कुंडल शोभिगंड कांतदीर्यनयनं नयनाभिरामम् // 1 // प्रातर्भजामि रघुनाथकरारविदं रक्षोगणाय भयदं वरदं निजेभ्यः // यदाजसंसदि विभज्य महेशचापं सीताकर ग्रहणमंगळमाप सद्यः // 2 // प्रातर्नमामि रघुनाथपदारविदं वज्रांकुशादिशुभरेखि सुखावह मे // योगीन्द्रमानसमधुव्रतसेव्यमानं शापापहं सपदि गौतमधर्म पत्न्याः // 3 // प्रातर्वदामि वचसा रघुनाथनाम वाग्दोषहारि सकलं शमलं निहति // यत्पार्वती स्वपतिना सह भोक्तुकामा प्रीत्या सहलहरिनामसमं जज्ञाप // 4 // प्रातः श्रये श्रुतिनुतां रघुनाथमृत्ति नीलाम्बुदोत्पलसितेतररत्ननीलाम् // आमुक्तमौक्तिकविशेषविभूषणायां ध्येयां समस्तमुनिभिर्निजमृत्युहल्यै // 5 // // 169 / यः श्लोकपंचकमिदं प्रयतः पठेत नित्यं प्रभातसमये पुरुषः प्रबुद्धः / श्रीरामकिंकरजनेषु स एव मुख्यो भूत्वा प्रयाति हरिलोकमनन्यलभ्यम् // इति रामप्रातःस्मरणम्।। For Private And Personal Use Only