________________ Shri Mahavir Jain Aradhana Kendra www.kobatrm.org Acharya Shri Kailassagarsun Gyanmandir *अथ विष्णुपद्धतिप्रारंभः॥ तत्रादौ प्रारम्भात्पूर्व मंत्रानुष्ठानोपयोगि कत्यम् // चन्द्रतारादिबलान्विते सुदिने समूहर्ते पुण्यतीर्थक्षेत्रनिर्जना स्थानादावनुष्ठानयोग्यभूमिपरिग्रहणं कृत्वा तत्र मार्जनदहनखननसंप्लावनादिभिः स्मृत्युक्तैः शोधनोपायैः शुद्धिं संपाद्य जपस्थानस्य / चतुर्दिक्षु कोशं कोशद्वयं वा क्षेत्रमाहाराविहाराद्यर्थ परिकल्प्य जपस्थानभूमौ कूर्मशोधनं कुर्यात // ततः पुरश्चरणात् प्राक् तृतीयदि बसे ौरादिकं विधाय प्रायश्चित्तांगं विष्णुपूजाविष्णुतर्पणविष्णुश्राद्धं होमं चांद्रायणादिव्रतं च कुर्यात / व्रताशक्तौ गोदानं द्रव्यदान च कुर्यात् // यदि सर्वकर्माशक्तस्तर्हिप्रायश्चित्तांगं पंचगव्यप्राशनं कुर्यात् / तत्र मंत्रः // ॐ यत्त्वगस्थिगतं पापं देहे तिष्ठति मामके // प्राशनात्पंचगव्यस्य दहत्यनिरिवेंधनम् // 1 // मूलं पठित्वा प्रणदेन पंचगव्यं पिबेत् / तद्दिने चोपवासं कृत्वा अशक्तश्चेत् पयःपानं हविष्यान्नभोजनमेकभक्तवतं वा कुर्यात् // पुरश्चरणात्पूर्वदिने स्वदेहशुद्धयर्थं पुरश्चरणाधिकारप्राप्त्यर्थ चायुतगायत्रीजपं कुर्यात् // तद्यथा / देशकालौ संकीर्त्य मम ज्ञाताज्ञातपापक्षयार्थं करिष्यमाणश्रीविष्णुपुरश्चरणाधिकारार्थममुकमंत्रसिद्धयर्थं च गायव्ययत लाजपममुकगोत्रोऽमकशर्माहं करिष्ये // इति संकल्प्य गायत्र्ययुतं जपेत् // ततो गायत्र्याचार्य्यमृषि विश्वामित्रं तर्पयामि॥१॥ गायत्री छंदस्तर्पयमि / / 2 / / सवितारं देवं तर्पयामि / / 3 / / इति तर्पणं कृत्वा तस्मित्रात्रौ देवतोपास्तिं शुभाशुभस्वमं च विचारयेत् // तद्यथा नानादिकं कृत्वा हरिपादांबुजं स्मृत्वा कुशासनादिशय्यायां यथासुखं स्थित्वा वृषभध्वजं प्रार्थयेत् // तत्र मंत्रः ॐ "भगवन्देवदेवेश शूलभृदृषवाहन // इष्टानिष्टं समाचक्ष्व मम सुप्तस्य शाश्वतम् // 1 // ॐ नमोजाय त्रिनेत्राय पिंगलाय महात्मने / वामाय विश्वरूपाय स्वमाधिपतये नमः // 2 // स्वने कथय मे तथ्यं सर्वकार्येष्वशेषतः॥ क्रियासिद्धिं विधास्यामि त्वत्प्रसादान्महेश्वर ॥३॥इति मंत्रणाष्टोत्तर For Private And Personal Use Only