________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyanmandir www.kabalrm.org देवता॥३॥ध्यानपूजादिकं सर्व पूर्ववत्कार्यम् // इति पडिधमंत्रस्वरूपम् ॥अथ दशाक्षरराममंत्रप्रयोगः।। (शारदायाम् ) मंत्रो यथा “हुँ जानकीवल्लभाय स्वाहा” इति दशाक्षरो मंत्रः। अस्य मंत्रस्य वशिष्ट ऋषिः ! विराट् छंदः। सीतापाणिपरिग्रहे श्रीरामो देवता / हूं बीजम है स्वाहा शक्तिः / चतुर्विधपुरुषार्थसिद्धये विनियोगः / ॐ वशिष्टऋषये नमः शिरसि 1 विराट्छंदमे नमः मुखे 2 मीतापाणिपरिग्रहे है श्रीरामदेवतायै नमः हृदि 39 बीजाय नमः गुह्ये 4 स्वाहा शक्तये नमः पादयोः 5 विनियोगाय नमः सीगे॥इति ऋष्यादिन्यासः॥ VIॐ क्लीं अंगुष्ठाभ्यां नमः 1 ॐ क्लीं तर्जनीभ्यां नमः 2 ॐ की मध्यमान्यां नमः 3 ॐ की अनामिकाभ्यां नमः 4 ॐ क्लीं कनिष्ठिकाश्यां नमः 5 ॐ की करतलकरपृष्ठास्यां नमः 6 इति करन्यासः // एवं हृदयादिषडंगन्यासं कुर्यात // ॐ हुं नमः शिरसि 1 ॐ जां नमः ललाटे 2 ॐ ने नमः मध्ये 3 ॐ की नमः तालुनि 4 ॐ वं नमः कंठे ५ॐ लं नमः हृदि 6 ॐ भां नमः बाह्वोः 7 ॐ यं नमः नाभी 8 ॐ स्वां नगः जान्योः 9 ॐ हां नमः पादयोः 10 इति मंत्रवर्णन्यासः // एवं नालिनि कला Kध्यायेत् / "अयोध्यानगरे रम्ये रत्नसौन्दर्यमंडपे / मंदारपुष्पैरवद्धवितानतोरणांकिते // 1 // सिंहासनसमारूढं पुप्पकोपरि राघवम् // रक्षोभिर्हरिभिर्देवैर्दिव्ययानगतैःशुभैः // 2 // संस्तूयमानं मुनिभिः सर्वतः परिसेवितम् / सीतालंकृतवामांग लक्ष्मणेनोपशोभितम् // 3 // श्याम प्रसन्नवदनं सर्वाभरणभूषितम् / एवं ध्यात्वा मंत्र जपेत् / अस्य पुरश्चरणं दशलक्षजपः / अन्यत्सर्व पूर्ववत् // इति दशाक्षरराम / मंत्रप्रयोगः // राममंत्रषट्स्वरूपम् // वह्निनारायणाढ्यो यो जठरः केवलस्तथा // यक्षरो मंत्रराजोयं सर्वाभीष्टफलप्रदः // 1 // श्री मायामन्मथैकैकबीजाद्यंतगतो मनुः // चतुर्वर्णः स एव स्यात् पड्डों वांछित प्रदः // 2 // स्वाहांतो हुंफडंतो वा नमोऽन्तो वा भवेन्मनुः॥ For Private And Personal Use Only