________________ Shri Mar Jain Aradhana Kendra www.kobatrm.org Acharya Shri Kalassagasun Gyanmandir अथ जपस्थाननिर्णयः // ( पुरश्चरणचंद्रिकायाम् ) पुण्यक्षेत्र नदीतीर गुहा पर्वतमस्तकम् / / तीर्थप्रदेशाः सिंधूनां संगमः पावनं वनम / ॥९॥उद्यानानि विविक्तानि बिल्वमूलं तटं गिरेः॥ देवतायतनं कूलं समुद्रस्य निजं गृहम।।साधनेषु प्रशस्यते स्थानान्येतानि मंत्रिणाम् // 92 // (नारदीये ) शिवस्य सन्निधाने च सूर्यान्योर्वा गुरोरपि / / दीपस्य ज्वलितस्यापि जपकर्म प्रशस्यते // 93 / / अनि वीः पर्वते पुण्ये नदीतीराणि यानि च // (तंत्रांतरेपि) अश्वत्थामल कीमूलं गोशाला जलमध्यतः / / 94 // (मद्रयामले ) म्लेच्छदुष्टमृगव्यालशंकातकादिवर्जिते / कांते च पावने निंदा रहिते भक्तियुते / / ९५॥(समयाचारतंत्र )शृणु देवि विशेषेण उत्तराम्नाय, हेतवे // वेश्यागृहे श्मशाने वा गत्वा मैथुनमाचरेत् // 96 // ततो जपादिकं देवि कृत्वाशु लभते फलम् // अथवा स्वगृहे रात्री भक्तिमान् यः समाचरेत् // स प्रामोति फलं सर्व चिंताभयविवर्जितः // 97 // (ज्ञानार्णवेपि ) यत्र वा कुत्रचिदागे लिंगं यत्पपश्चिमामुखम् // स्वयंभूबाणलिंग वा वृषशूल्यं जलास्थितम् // 98 // (फेत्कारिणीतंत्रे) एकलिंगे श्मशाने वा शून्यागारे चतुष्पथे।। तत्रस्थः साधयेद्योगी विद्यां त्रिभुवनेश्वरीम्॥ 99 / / (महाकपिलपंचरात्रे ) कुटीविरक्तमित्येते देशाः स्युमैत्रसिद्धिदाः॥ एकांत मठिकामध्ये स्थातव्यं हठयोगिना // 10 // (स्थानभेदन जपमाहात्म्य ) गृहे शतगुण विद्यागोष्ठे लक्षगुणं भवेत्॥कोटिदेवालये पुण्यमनं शिवसन्निधौ // 103 // (शिववचनात् ) गृहे जपं समं विद्याद्रोष्टे शतगुणं भवेत् // नद्यां शतसहस्रं स्यादनंतं शिव सन्निधौ // 102 // समुद्रतीरे च हृदे गिरो देवालयेषु च पुण्याश्रमेषु सर्वेषु जपः कोटिगुणो भवेत् // 103 // (स्थानभेदेन कालभेदः) वटेरण्ये श्मशाने च शून्यागारे चतुष्पथे // अर्धरात्रपिमध्याह्ने पुरश्चरणमारभेत् // 104 // (स्थानलक्षणम् ) ग्रामा For Private And Personal Use Only