________________ Shri Mahavir Jain Aradhana Kendra www.kobatrm.org Acharya Shri Kalassagarsuri Gyanmandir कारुण्यभायेन क्षमस्व परमेश्वर // 5 // प्रातयोनिसहस्रेषु सहस्रेषु बजाम्यहम् // तेषु चेष्टाचला भक्तिरच्युतेस्तु सदा त्वयि // 6 // गत पापं गतं दुःखं गतं दारिद्यमेव च // आगता सुखसंपत्तिः पुण्या च तव दर्शनात // 7 // देवो दाता च भोक्ता च देवरूपमिदं जगत् // देवं जपति सर्वत्र यो देवः सोहमेव हि // 8 // अमस्व देवदेवेश सम्यते भुवनेश्वर // तव पादांबुजे नित्यं निश्वला भक्तिरस्तु मे॥९॥ इति पाार्य शंखजलमुद्धृत्य देवोपरि चामयित्वा “साधु वाऽसाधु वा कर्म यद्यदाचरितं मया // तत्सर्व रूपया देव गृहाणाराधनं मम // इत्युच्चरन् देवस्य दक्षिणहस्ते जलं दत्त्वा शंखं यथास्थाने निवेशयेत् / ततो गतसारं नैवेद्यं देवेश्योच्छिष्टं किंचिदुद्धृत्य "ॐ चण्डेश्वराय | नमः' इत्युच्छिष्टाधिकारिणे ऐशान्यां दिशि दद्यात् / तच्छेप नैवेद्यं शिरसि धृत्वा नैवेद्यादिकं देवभक्तेषु विभज्य स्वयं भुक्त्वा विसर्जन कुर्यात्।। तथा च / “ॐ गच्छगच्छ परस्थाने स्वस्थाने परमेश्वर / / पूजाराधनकाले च पुनरागमनाय च // " इत्यक्षतानिक्षिप्य विसर्जन कृत्वा देवी स्वहृदये स्थापयेत् / तद्यथा "ॐ तिष्ठतिष्ठ परस्थाने स्वस्थाने परमेश्वर।यत्र ब्रह्मादयो देवाः सर्वे तिष्ठति मे हृदि॥१॥"इति हृदयकमले हस्तं / दत्त्वा देवं संस्थाप्य मानसोपचारैः संपूज्य स्वात्मानं देवरूपं भावयन् यथासुखं विहरेत् / एवमेव विधिना जपं समाप्य संस्कृते वह्नौ जपदशांशतो। होमः तत्तदशांशेन तर्पणमार्जनब्राह्मणभोजनं च कुर्यात् / एतत्सर्व सर्वदेवोपयोगिपद्धतिमार्गेण कुर्यात् / इति शिवपूजापद्धतिः समाप्ता // योगणेशाय नमः // अथ सदाशिवकवचप्रारंभः // " श्रीदेव्युवाच // भगवन्देवदेवेश सर्वाम्नायप्रपूजित // सर्व मे कथितं देव कवचं न प्रकाशितम् // 1 // प्रासादाख्यस्य मंत्रस्य कवचं मे प्रकाशय // सर्वरक्षाकरं देव यदि स्नेहोस्ति मां प्रति // श्रीभगवानुवाच // प्रासा दमंत्रकवचस्य वामदेवऋषिः। पंक्तिश्छंदः / सदाशिवो देवता / साधकाभीष्टसिद्धये जपे विनियोगः // शिरो मे सर्वदा पातु पासादाख्यः / For Private And Personal Use Only