________________ Shri Matavian Aradhana Kendra www.kobatrm.org Acharya Shri Kalassagarsur Gyanmandir मं०म० स्मान्मे सिद्धिदा भव // 3 // इति संप्रार्थ्य / ॐ अविघ्नं कुरु माले त्वं सर्वकार्येषु सर्वदा // " इति मंत्रेण दक्षिहणस्ते मालामादाय पू० खं. 1 हृदये धारयन् स्वेष्टदेवतां ध्यात्वा मध्यमांगुलिमध्यपर्वणि संस्थाप्य ज्येष्ठाग्रेण नामयित्वा एकाग्रचित्तो मंत्रार्थ स्मरन् यथाशक्ति प्रातः शि• तं. // 143 // कालमारस्य मध्यंदिनं यावत् मूलमंत्र जपेत् / नित्यशः समाना जपाःकार्या न तु न्यूनाधिकम्।ततो जपांते “ॐ त्वं माले सर्वदेवानां प्रीति / तर० 6 INदा शुभदा मम // शुभं कुरुष्व मे भद्रे यशो वीर्य च सर्वदा॥तेन सत्येन सिद्धि मे देहि मातर्नमोस्तु ते॥ॐ ह्रीं सिद्धयै नमः। इति मालां शिरसि निधाय गोमुखी रहसि स्थापयेत् / नाशुचिः स्पर्शयेत् / नान्यस्मै दद्यात् / अशुचिस्थाने न निधापपयेत् / स्वयोनिवगुप्तां कुर्यात् / इति जपं कृत्वा कवचस्तोत्रसहस्रनामादिकं पठित्वा पुनः मूलमंत्रोक्तऋप्यादिन्यासं हृदयादिपडंगन्यासं च कृत्वा पंचोपचारैः संपूज्य पप्पांजलिं च दत्त्वा जपदेवापणं कुर्यात् / तद्यथा / अव्योंदकेन चुलुकमादय " ॐ गुह्यातिगुह्यगोता त्वं गृहाणास्मत्कृतं जपम् // सिद्धिर्भवतु मे देव त्वत्प्रसादात्त्वयि स्थितिः // 3 // " ॐ इतः पूर्व प्राणबुद्धिदेहधर्माधिकारतो जायत्स्वमसुपुतितुर्यावस्थासु मनसा वाचा कर्मणा हस्तान्यां पयामुदरेण शिश्ना यस्मृतं यदुक्तं यत्कृतं तत्सर्वं ब्रह्मार्पणं भवतु स्वाहा / मदीयं च सकलं श्रीमहादेवाय / समर्पयामि नमः॥ ॐ तत्सदिति ब्रह्मार्पणं भवतु / इति देवदक्षिणकरे जलसमर्पणं कृत्वा कृतांजलिः क्षमापनं पठेत् / तथा च "ॐ आवाहनं न जानामि न जानामि विसर्जनम्॥ पूजाभागं न जानामि त्वं गतिः परमेश्वर // 3 // मंत्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर // यत्यूजितं मया देव परिपूर्ण तदस्तु मे // 2 // यदारपदावष्टं मात्राहीनं च यद्भवेत् // तत्सर्व क्षम्यतां देव प्रसीद परमेश्वर // 3 // कर्म णा मनसा वाचा त्वत्तो नान्या गतिर्मम // अंतश्वरश्च भूतानामिष्टस्त्वं परमेश्वर // 4 // अन्यथा शरणं नास्ति त्वमेव शरणं मम // तस्मा For Private And Personal Use Only