________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kalassagarsuri Gyanmandir दीनि द्रव्याणि सुगंधीनि महेश्वर // गृहाण जगतां नाथ करोद्वर्तनहेतवे // इति करोद्वर्तनम् // 25 // ॐ कुष्मांडं मातुलुगं च नारि केलफलानि च // गृहाण पार्वतीकांत सोमशेखर शंकर // इति फलानि // 26 // ॐ पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् // गृहाण देवदेवेश द्राक्षादीनि सुरेश्वर।। इति तांबूलम्।।२७ / / ॐ हिरण्यगर्भगर्भस्थं हेमबीजसमन्वितम्।। पंचरत्नं मया दत्तं गृह्यतां वृषभध्वज // व इति द्रव्यम् / / 28 // ॐ कदलीगर्भसंभूतं कर्पूरं च प्रदीपितम् ।।आरार्तिक्यमहं कुर्वे पश्य मे वरदो भव // " इति कर्पुरार्तिक्यम्॥२९॥ ॐ हर विश्वासिलाधार निराधार निराश्रय // पुष्पांजलिं गृहाणेश सोमेश्वर नमोस्तुते // इति पुष्पांजलिः // ३०॥"ॐ यानि कानि च पापानि जन्मांतरकतानि वै // तानि सर्वाणि नश्यंतु प्रदक्षिणपदेपदे // इति पठित्वा तिस्रः प्रदक्षिणाः दयात।।३॥"ॐ हेतवे जगतामेव संसारार्णवसेतवे / प्रावे सर्वविद्यानां शंभवे गुरवे नमः // 32 // " इति वदन साष्टांग प्रणमेत् // इति साष्टांगं प्रणम्य पुष्पांजलिं च दत्त्वा स्तुतिपाठेन स्तुत्वा बद्धांजलिः प्रार्थयेत् / तद्यथा। "ज्ञानतोऽज्ञानतो वाऽथ न मया क्रियते शिव / / मम कृत्य मिदं सर्वमेतदेव क्षमस्व मे // 1 // अपराधसहस्राणि क्रियतेऽहनिशं मया / / दासोऽयमिति मां मत्वा क्षमस्व परमेश्वर // 2 // अपराधो भवत्येव सेवकस्य पदेपदे // कोऽपरः सहतां लोके केवलं स्वामिनं विना॥३॥ भूमौ स्खलितपादानां भूमिरेवावलंबनम् // त्वयि जाता पराधानां त्वमेव शरणं शिव॥४॥"इति संप्रार्थ्य “यदुक्तं यदि भावेन पत्रं पुष्पं फलं जलम्॥निवेदितं च नैवेद्यं गृहाणाथानुकंपय॥५॥" इति पठित्वा देवस्य दक्षिणकरे पूजार्पणजलं दत्त्वा सर्वदेवोपयोगिपद्धतिमार्गेण मालायाः संस्कारान् कुर्यात् / अशक्तश्चेत्साधारणं कुर्यात / तद्यथा / मूलेन मालां संप्रोक्ष्य गंधादिभिस्संपूज्य ध्यायेत् / “ॐ ह्रीं मालेमाले महामाये सर्वशक्तिस्वरूपिणि // चतुर्वर्गस्त्वयि न्यस्तस्त For Private And Personal Use Only