________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kalassagarsuri Gyanmandir 181 णो रौद्रस्थाननिवामिनः // मातरोप्युग्ररूपाश्च गणाधिपतयश्च मे // 1 // भूचराः खेचराश्चैव तथा चैवांतरिक्षगाः // ते सर्व प्रीतमनमः प्रतिगृहत्विमं बलिम् // 2 // " इति मंत्रद्वयेन दशदिक्षु बाह्ये मावभक्तबलिं दद्यात् / ततो वामकरांगुलिभिरयंजलेनोत्सृज्य पुष्पांजलि / गृहीत्वा “ॐ भूतानि यौनहि वसंति भूतले बलिं गृहीत्वा विधिवत्प्रयुक्तम् ॥संतोषमासाय व्रजंतु सर्व क्षमतु नान्यत्र नमोस्तु तेभ्यः॥३॥ इति पुष्पांजलिं दत्वा हस्तपादौ प्रक्षाल्याचमेत् // इति क्षेत्रकीलनम् / अथ प्रयोगविधानम् / “ॐ अपवित्रः पवित्रो वा सर्वावस्थां / ॐगतोऽपि वा // यः स्मरेत्पुंडरीकाक्षं स बाह्याध्यंतरः शुचिः॥१॥" इति मंत्रेण मण्डपांतरं प्रोक्ष्य तत्र तावदासनभूमौ कूर्मशोधनं / कार्यम् / यत्र जाकर्ता एक एवं तदा कूर्ममुख उपविश्य तत्रैव जां दीपस्थापनं च कुर्यात् / यत्र बहवः जापकास्तत्र कर्ममुखोपरि दीप भिव स्थापयेत् / एवं कर्मशोधनं विधाय तत्रासनायो जलादिना त्रिकोणं कृत्वा तत्र ॐ कर्माय नमः // 1 // ॐ ही आधारशक्ति। कमलासनाय नमः // 2 // ॐ पृथिव्यै नमः // 3 // इति गंधाक्षतपुरैः संपूज्य तदुपरि कुशासनं तदुपरि मृगाजिनं तदुपरि कंबला द्यासनमास्तीर्य स्थापितानां त्रयाणामासनानामुपरि क्रमेण ॐ अनन्तासनाय नमः // 3 // ॐ विमलासनाय नमः // 2 // ॐ पद्मास नाय नमः // 3 // इति मंत्रत्रयेण त्रीन् दर्भान् प्रत्येकं निदध्यात् / एवमासनं संस्थाप्य तत्र प्राङ्मुख उदङ्मुखो वा उपविश्य आसनं शोधयेत् / तद्यथा / ॐ पृथ्वीति मंत्रस्य मेरुपृष्ठ ऋषिः / कुर्मो देवता। सुतलञ्छन्दः। आसने विनियोगः। “ॐ पृथिव त्वया धृता लोका देवि त्वं विष्णुना धृता ॥त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥१॥"इति मंत्रेणासनं प्रोक्षयेत् / ततः मूलेन शिखां बद्धा ॐ केशवाय नमः॥१॥ ॐ नारायणाय नमः ॥२॥ॐ माधवाय नमः // 3 // इति त्रिराचम्य प्राणानायम्य देशकालौ संकीर्त्य अमुकगोत्रः श्रीअमुक . For Private And Personal Use Only