________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsur Gyanmandir में RON सरस्वति // नर्मदे सिंधुकावेरि जलेऽस्मिन्सन्निधिं कुरु // 2 // आवाहयामि त्वां देवि स्नानार्थमिह सुंदरि // एहि गंगे नमस्तुायंसर्वतीर्थ पू० ख० 1 // 13 // समन्विते॥३॥"ति मंत्रेण तीर्थान्यावाह्य ॐ "ऋतं च सत्यम्" इति मंत्रेणानिमंत्र्य स्नायात / एवं स्नात्वा शुष्कं शुत्रं कर्पासोत्पन्नवस्त्रं परिशि० तं० साधाय सूर्यायायं दद्यात् / तत्र मंत्रः / "ॐ एहि सूर्य सहस्रांशो तेजोराशे जगत्पते // अनुकंपय मां देव गृहाणाय नमोस्तु ते॥३॥" तरं० इति मंत्रेणाऱ्या दत्वा स्नायी वस्त्रं परिपीड्याचम्यशवं पंचत्रिशुपंडू वैष्णवं द्वादशोडूं च तिलकं सर्वदेवोपयोगिपद्धतिमार्गेण कुर्यात् / इति तिलकं कृत्वा नित्यनैमित्तिकं समाप्य द्वारपूजनं कुर्यात् / अथ द्वारपूजनम् / गृहद्वारमागत्य मूलेन फडिति द्वारं संप्रोक्ष्य दक्षिणशाखा याम् / ॐ गं गणपतये नमः॥ 1 // ॐ दुं दुर्गायै नमः // 2 // वामशाखायाम् ॐ वं वटुकाय नमः॥३॥ ॐ शं क्षेत्रपालाय नमः॥४॥ द्वारोपार ॐ सं सरस्वत्यै नमः // 5 // देहल्याम् ॐ सुदर्शनायास्त्राय फट् // 6 // इति पूजयेत् / इति द्वारपूजनं कृत्वा क्षेत्रं कील येत् / तथा च जपस्थाने गत्वा “ॐ गृहीतस्यास्य मंत्रस्य पुरश्चरणसिद्धयो.मयेयं गृह्यते भूमिमंत्रोयं मिद्धिमेति च॥१॥"इति मंत्रणभमिका संग्राह्य अश्वत्थोदंबरप्लक्षाणामन्यतमस्य वितस्तिमात्रान् दश कीलान् “ॐ नमः सुदर्शनायात्राय फट / इति मंत्रेणाष्टोत्तरशताभिमंत्रि तान् ॥"ॐ ये चात्र विन्नकर्तारो भुवि दिव्यंतरिक्षगाः॥ विघ्नभूताश्च ये चान्ये मम मंत्रस्य सिद्धिषु // 3 // मयैतत्कीलितं क्षेत्र परित्यज्य विदूरतः॥ अपसर्पतु ते सर्वे निर्विघ्नं सिद्धिरस्तु मे // 2 // " इति मंत्रण दशदिक्षु दश कीलान निखनेत् / ततस्तेषु " सुदर्शनायाचा फट "इति मंत्रेण प्रत्येकं कीलान संपूज्य तत्रैव पूर्यादिक्रमेण इन्द्रादिदशदिक्पालानावास्य पंचोपचारैः संपूज्य जपस्थानमध्ये गणेशकर्मानंत वसुधाक्षेत्रपालांश्च संपूज्य दिक्पालेयः क्षेत्रपालगणपतित्यश्च मावभक्तबलिं दत्वा तद्बाह्ये भूतबलिं दद्यात् / तत्र मंत्रः। ये रौद्रा रौद्रकर्मा / / / For Private And Personal Use Only