________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kalassagarsuri Gyanmandir परमात्महंसो हंसो गुरुहसमयश्च शंभुः // 4 // " इति पठित्वा अहोरात्रोच्चरितं षट्शताधिकमेकविंशतिसहस्रमुछ्वासनिःश्वासात्मकमजपा गायत्रीमंत्रजपं श्रीगणेशब्रह्मविष्णुरुद्रजीवात्मपरमात्मश्रीगुरुत्यो यथासंख्यं समर्पयामि // इत्युक्त्वाऽष्टोत्तरशतावृत्ति हंसगायत्री जपेत् // हंसगायत्रीमंत्रो यथा।हरिः ॐ हंसोहंसस्यविद्महेहंसोहंसस्यधीमहि॥हंसोहंसःप्रचोदयात्।" इति जपित्वा ॐ" त्रैलोक्यचैतन्यमयि त्रिशक्ते श्रीविश्वमातर्भवदाज्ञयैव।।प्रातःसमुत्थाय तव प्रियार्थ संसारयात्रामनुवर्तयामि॥"इति संपार्थ्य भूमिं प्रार्थयेत्॥तत्र मंत्रः। “ॐ समुद्रमेखले देवि पर्वतस्तनमंडले॥ विष्णुपनि नमस्तुभ्यं पादस्पर्श क्षमस्व मे ॥१॥"इति भूमिं प्रार्थ्य श्वासानुसारेण भूमौ पदं दत्त्वा बहिजेत् / इति प्रातः क कत्यम्॥ततो ग्रामादहिनैर्ऋत्यकोणे जनवर्जिते देशे उत्तराभिमुखः अनुपानत्कः वस्त्रेण शिरःप्रावृत्य मलमोचनं कृत्वा मृत्तिकया जलेन यथा| संख्यं शौचं कृत्वा हस्तौ पादौ प्रक्षाल्य गंडूषं च कृत्वा दंतधावनं कुर्यात्॥ तयथा / आम्रचंपकापामार्गाद्यन्यतमस्य द्वादशांगुलं दंतकाष्ठं | गृहीत्वा प्रार्थयेत् / “ॐ आयुर्बलं यशो वर्चः प्रजापशुधनानि च // श्रियं प्रज्ञां च मेधां च त्वन्नो देहि वनस्पते // 1 // इति संप्रार्थ्य ॐ ह्रीं तडिति स्वाहा' इति मंत्रेण काष्ठं छित्त्वा ॐ 'क्लींकामदेवाय सर्वजनप्रियाय नमः' इत्यनेन दंतान संशोध्य 'ऐ' मंत्रेण जिह्वाम ल्लिख्य दंतकाष्ठं झालयित्वा नैर्ऋत्यां शुद्धदेशे निःक्षिपेत् // ततो मूलेन मुखं प्रक्षाल्याचम्य स्नानं कुर्यात् // तद्यथा। गंगायमुनाद्यनावे नदीतडागादिकं गत्वा सर्वदेवोपयोगिपद्धतिमार्गेण तीर्थस्नानं मंगलस्नानं च कुर्यात् / अशक्तश्चेदृहस्नानं कुर्यात् / तत्र प्रयोगः / तात्कालि. कोद्धृतोदकेन उष्णोदकेन वा स्नानं कृत्वा न तु पर्युषितशीतोदकेन / तद्यथा। ताम्रादिबृहत्पात्रे जलं गृहीत्वा तीर्थान्यावाहयेत् / तत्र मंत्र “ॐ ब्रह्मांडोदरतीर्थानि करैः स्पृष्टानि ते रखे // तेन सत्येन मे देव तीर्थ देहि दिवाकर // 1 // ॐ गंगे च यमुने चैव गोदावरि / / For Private And Personal Use Only