________________ www.kobatm.org Acharya Shri Kalassagar Gyanmandir Shri Mahavir Jain Aradhana Kendra कुर्यात् / ततः ॐ नमः पिनाकिने इहागच्छ इह तिष्ठ इति लिंगे शिवमावाह्य ध्यायेत् / अथ ध्यानम् / दक्षाकस्थं गजपतिमुखं प्रामृशन्द। दोष्णा वामोरुस्थं नगपतनयांके गुहं चापरेण // इष्टाभीती परकरयुगे धारयन्निंदुकांतिमव्यादस्मांत्रिभुवननतो नीलकंठस्त्रिनेत्रः॥१॥ इति ध्यात्वा मानसोपचारैः संपूज्य पायादिपूजनं कुर्यात् / तद्यथा। ॐ नमः पशुपतये' इति मंत्रेण नापयित्वा शतरुद्रियमंत्रेण अभिषेक 4 कुर्यात् / ततः ॐ नमः शिवाय' इति मंत्रेण गंधपुष्पधूपदीपनैवेद्यान्यर्पयेत् / इति पूजां कृत्वावरणपूजां कुर्यात् / तद्यथा / पूर्वादिवामावर्तेन / पूर्वे ॐ सर्वाय क्षितिमूर्तये नमः // 1 // ऐशान्ये ॐ भवाय जलमूर्तये नमः // 2 // उत्तरे ॐ रुद्राय तेजोमूर्तये नमः॥ 3 // वा यव्ये ॐ उग्राय वायुमूर्तये नमः // 4 // पश्चिमे ॐ भीमायाकाशमूर्तये नमः॥ 5 // नैर्ऋत्ये ॐ पशुपतये यजमानमूर्तये नमः।। 6 // दक्षिणे ॐ महादेवाय चंद्रमूर्तये नमः // 7 // आग्नेये ॐ ईशानाय सूयमूर्तये नमः / / 8 / / इत्यष्टौ मर्तीः संपूज्य पूर्वादिक्रमण इन्द्रादिदशदिक्पालान् वज्रायायुधानि च पूजयेत् / इत्यावरणपूजां कृत्वा धूपादिनमस्कारांतं संपूज्य तिस्रः प्रदक्षिणाः कृत्वा स्तुतिपाठेन / स्तुत्वा ॐ "नमश्शिवाय" इति षडक्षरं यथाशक्ति जपित्वा ॐ नमो महादेवेति मंत्रेण विसृजेत् / ततो गणेशगुहौ स्वस्वमंत्राभ्यामेवाखि लोपचारैः संपूज्य विमृजेत् / तथा च / पूजयेत्कार्यवशतो लक्षावधि सहस्रतः // लक्षपार्थिवलिंगानां पूजनाद्भुवि मुक्तिभाक् // 1 // लक्षं तु गुडलिंगानां पूजनात्पार्थिवो भवेत् // या नारी गुडलिंगानि सहस्रं पूजयेत्सती // 2 // भर्तुः सुखमखंडं सा पामोति पार्वती भवेत् // नवनीतस्य लिंगानि संपूज्येष्टमवाप्नुयात् // 3 // भस्मनो गोमयस्यापि वालुकायास्तथा फलम् // क्रीडति पृथुका भूमौ कत्वा लिंग रजोमयम् // 4 // पूजयंति विनोदेन तेपि स्युः क्षितिनायकाः // प्रातर्गोमयलिंगानि नित्यं यस्त्रीणि पूजयेत् // 5 // For Private And Personal Use Only