________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsur Gyanmandir वापरः // 2 // मंत्रणानेन संजरैर्विशुद्धैः सलिलैः सुधीः // अभिषिचेत्स्वशिरसि श्रियमारोग्यमानुयात् // 3 // कंठमात्रे जले स्थिपू० ख० 1 त्वा जपेन्मत्रं सहस्रकम्॥ प्रत्यहं मंडलादर्वाकवीनामग्रणीभवेत्॥४॥गोर्या पार्श्वस्थया सार्द्ध श्रीकामी चिंतयन्विभुम् // अयुतं प्रजपेन्मंत्र शि० भूयसीं श्रियमानुयात् // 5 // भुंजानः प्रयतो मंत्री गोमूत्रे शृतमोदनम् // भिक्षान्नमथ वा मंत्रमयतद्वितयं जपेत् // 6 // अश्रुतान्वे तरं० 6 दशास्त्रादीन् व्याचष्टे नात्र संशयः // सिद्धगंधर्वमुनिभियोगांद्वैरपि सेविते॥७॥ज्ञानवागर्थिनां प्रीत्यै कथितौ मंत्रनायकौ॥इति द्वाविंशत्य अक्षरदक्षिणा पूर्तिमन्त्रप्रयोगः॥अथ पार्थिवलिंगविधानम्॥(मंत्रमहोदधौ) अथ प्रातःकत्यक्रिया / नद्यादौ स्नात्वा स्वासने प्राङ्मुख उदङ्मुखो वोपविश्य आचम्य प्रागानायम्य देशकालौ संकीर्त्य मम श्रीमहादेवप्रसन्नार्थममुककामनार्थ वा अमुकसंख्यापरिमितपार्थिवलिंगपूजन क रिष्ये / इति संकल्प्य न्यासादिकं कुर्यात् / तद्यथा ॐ ह्रां पृथिव्यै नमः हृदयाय नमः॥१॥ॐ ह्रां पृथिव्यै नमः शिरसे स्वाहा।।२॥ॐ हां पृथिव्यै नमः शिखायै वषट् // ३॥ॐ ह्रां पृथिव्यै नमः कवचाय हुँ॥४॥ॐ ह्रां पृथिव्यै नमः नेत्रत्रयाय वौषट् ॥५॥ॐ ह्रां पृथिव्ये नमः अस्त्राय फट् // 6 // इति हृदयादिषडंगन्यासः // एवमेव करन्यासं कुर्यात / ततो मृदमानीय शर्करा बहिष्कृत्य शुद्धपात्रे निधाय / प' इति सुधाबीजेन मृदमासिच्य पिंडं कत्वाग्रे संस्थाप्य तस्मापल्पमृदं गृहीत्वा "ॐ ह्रींग्लौंगंग्लौंगं गणपतये ग्लौंगहीं" इति मंत्रेण बालगणेश्वरं कृत्वा पीठ संस्थाप्य लिंगं कुर्यात् / तद्यथा / “ॐ नमो हराय" इति मंत्रेण बिभीतकफलमात्रमृदं गृहीत्वा “ॐ नमो महेश्वराय" इति मंत्रेण अंगुष्ठमानादधिकं वितस्तिमात्रावधि यथेष्टं लिंग कत्वा "ॐ नमः शूलपाणये' इति मंत्रण पीठे लिंग स्थापयेत् / एवं यथासंख्यं लिंगं कृत्वा अवशिष्टमृदा "ॐ ऐहुँक्षुकी कुमाराय नमः” इति मंत्रेण कुमारं कृत्वा लिंगपंक्त्यंते संस्थाप्य प्रतिष्ठां च / For Private And Personal Use Only