________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kalassagarsuri Gyanmandir दशाक्षरमहामंत्रो दशाशाव्याधिविग्रहः // 152 // एकादशादिभी रुद्रः स्तुत एकादशाक्षरः // द्वादशोदण्डदोईण्डो द्वादशान्तनिके तनः // 15.3 त्रयोदशभिदा भिन्नविश्वेदेवाधिदैवतम् // चतुर्दशेन्द्रवरदश्चतुर्दशमनुप्रभुः।। 154 / / चतुर्दशादिविद्याढ्यश्चतुर्दशजगत्प भुः।। सामपञ्चदशः पञ्चदशीशीतांशुनिर्मलः॥१५५।। षोडशाधारनिलयः षोडशस्वरमातृकः॥षोडशान्तपदावासः षोडशेन्दुकलात्मकः / 156 / / कलासनदशीसप्तदशः सनदशाक्षरः // अष्टादशद्वीपपतिरष्टादशपुराणकत / / 157 / / अष्टादशौषधीसृष्टिरष्टादशविधिः स्मृतः // अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः // 158 // एकविंशः पुमानेकविंशत्यंगुलिपल्लवः // चतुर्विंशतितत्त्वात्मा पञ्चविंशा ख्यपूरुषः // 159 / / सप्तविंशतितारेशः सतविंशतियोगलत // द्वात्रिंशद्धैरवाधीशश्चतुस्त्रिंशन्महाह्रदः // 160 // पत्रिंशनत्त्व सम्भूतिरष्टत्रिंशत्कलातनुः // नमदकोनपञ्चाशन्मरुद्वर्गनिरर्गलः // 16 // // पश्चाशदक्षरश्रेणीः पंचाशद्रविग्रहः // पञ्चाशद्विष्ण शक्तीशः पञ्चाशन्मातृकालयः // 162 // द्विपञ्चाशद्वपुश्श्रेणीस्विषष्टयक्षरसंश्रयः॥ चतुष्पष्टयणनिर्णता चतुःषष्टिकलानिधिः / / 163 // चतुःषष्टिमहासिद्धयोगिनीवृन्दवंदितः // अष्टषष्टिमहातीर्थक्षेत्रभैरवनावनः॥१६४॥ चतुर्णबतिमंत्रात्मा षण्णवत्यधिकः प्रभुः॥शतानन्दः शतधृतिः शतपत्रायतेक्षणः // 165 // शतानीकः शतमुखश्शतधारवरायुधः // सहस्रपत्रनिलयस्महस्रफलभूषणः // 166 // महा। शीर्षा पुरुषः सहस्राक्षस्महस्रपात / / सहस्रनामसंस्तुत्यः सहस्राक्षबलापहः // 167 / / दशसाहस्रफणिभृत फणिराजकतासनः // // अष्टाशीतिसहस्रोधमहपिस्तोत्रयंत्रितः // 168 // लक्षाधीशप्रियाधारो लक्षाधीशमनोमयः // चतुलनजपप्रीतश्चतुर्लक्षप्रकाशितः // 169 // चतुराशीतिलक्षाणाञ्जीवानां देहसंस्थितः // कोटिसूर्यप्रतीकाशः कोटिचन्द्राशुनिर्मलः // 170 // शिवाभवाध्युष्टकोटि For Private And Personal Use Only