________________ Shri Maharan Aradhana Kendra www.kobatm.org Acharya Shri Kalassagarsun yanmandir म. म. // 9 // // श्रीगणेशाय नमः // अथ वक्रतुंडगणेशकयचप्रारंभः ॥"मौलिं महेशपुत्रोऽध्याझालं पातु विनायकः॥ त्रिनेत्रः पातु मे नत्रे शूर्पकणा प०ख 1 वतु श्रुती // 3 // हेरंबो रक्षतु घाणं मुखं पातु गजाननः / जिह्वां पातु गणेशो मे कंठं श्रीकण्ठवल्लभः // 2 // स्कंधौ महाबलः पातुगत. विवहा पातु मे भुजौ // करौ परशुभृत्पातु हृदयं स्कंदपूर्वजः / / 3 / / मध्यं लंबोदरः पातु नाभिं सिंदूरभूषितः / / जयनं पार्वतीपुत्रः शतरं०५ सयिनी पातु पाशभृत् / / 4 // जानुनी जगतां नाथो जंये मूषकवाहनः / / पाद पद्मासनः पातु पादायो दैत्यदपहा // 5 // एक दंतोग्रतः पातु पृष्ठे पातु गणाधिपः / / पायोमांदकाहारो दिग्विदिक्ष च सिद्धिदः / / 6 / / बजतस्तिष्ठतो वापि जानतः स्यातोऽन्नतः।। चतुर्थीवल्लभो देवः पातु मे भुक्तिमुक्तिदः // 7 // इदं पवित्र स्तोत्रं च चता नियतः पठेत् // सिंदररक्तः कुसुमधयाइज्यो / लाविनपम् / / 8 / / राजा राजसतो राजपत्नी मंत्री कुलं चलम् / / तस्यावश्यं भवेश्य विनराजप्रसादतः / / 9 / / समंत्रयंत्र यस्ता करे संलिख्य धारयेत् / / धनधान्यसमृद्धिः स्यात्तस्य नास्त्यत्र संशयः॥10॥" अस्य मंत्रः // ऐं क्लीं ह्रीं वक्रतुंडाय हुँ / / "रसलक्षं। मदै काग्न्यः पडंगन्यासपूर्वकम् / / हुत्वा तदंते विधिवदष्टद्रव्यं पयोवृतम् / / 11 // यं काममभिध्यायन कुरुते कर्म किंचन / / तत समय वामोति वक्रतुंडप्रसादतः / / 12 / भृगुप्रणीतं यः स्तोत्रं पठते भूवि मानवः / / भवेदव्याहतैश्वर्यः स गणेशप्रसादतः // 13 // " इति गणेशरक्षाकरं स्तोत्रं समाप्तम् // अथ वक्रतुंडगणेशस्तवराजप्रारंभः // अस्य गायत्रीमंत्रः।। ॐ तत्पुरुषाय विद्महे वक्रतुंडाय धीमहि तन्नो दंतिः प्रचोदयात् // "ॐ कारमाय प्रवदंति संतो वाचः श्रुतीनामपि यं गृणंति // गजाननं देवगणानतांत्रिं भजेहमखदुकतावतंसम् / / // 3 // पादारविदार्चनतत्पराणां संसारदावानलभंगदक्षम् / / निरंतरं निर्गतदानतायतं नौमि विनेश्वरमंबुदाभम् / / 2 / / कृतांगरागं / For Private And Personal use only